SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ १४१३-१४१८ ] व्युत्पत्तिरत्नाकरकलिता ६५१ "युवतिशब्दात् 'तस्य समूहः'४।२।३७॥ इत्यणि सिद्धे ६।४।१४४ ॥ इति टिलोपः । १ एवं मनुष्याणां समूहो ३० भिक्षादिषु अञ्बाधनार्थं युवतिशब्दपाठसामर्थ्याद् 'भस्याढे मानुष्यकम् । 'गोत्रोक्षोष्ट्र-'४।२।३९॥ इत्यादिना वुञ् । तद्धिते '(वा-६।३।३५॥)इति पुंवद्भावाभावे युवतीनां समूहो १ वृद्धानां समूहो वार्धकम्। 'वृद्धाच्च '(वा-४।२। यौवतम्"[ ] इति जयादित्यः । प्रत्ययोत्पत्तेः प्रागेव पुंव- ३९॥) इति वुञ् । १ उष्ट्राणां समूहः औष्ट्रकम् द्भावेन तिप्रत्ययनिवृत्तौ नास्त्युदात्तादित्वमित्यो बाधक- ॥१४१६॥ १ राजपुत्राणां समूहो राजपुत्रकम् । १ स्याभावे 'तस्य समूहः'४।२।३७॥ इत्येव सिद्धोऽणिति नार्थो राजन्यानां क्षत्रियाणां समूहो राजन्यकम् । सर्वत्र 'गोत्रोभिक्षादिषु पाठेन । तदुक्तम्- "भिक्षादिषु युवतिशब्द- क्षोष्ट्र-'४।२।३९॥ इत्यादिना वुञ्, 'अके राजन्यमनुपाठोऽनर्थकः, पुंवद्भावस्य सिद्धत्वात् "(वा-४।२।३८॥)। ष्ययुवानः प्रकृत्या भवन्तीति वाच्यम्'(वा-४।२।३९॥), पुंवद्भावश्च (पुंवद्रावस्य च) 'भस्याढे तद्धिते'(वा-६३। तेन न यकारलोपः । १ राज्ञां समूहो राजकम् । १० ३५॥)इति विषयसप्तमीत्वादिति युवतिशब्दादणि यौवन- अजानां समूहो आजकम् । १ वत्सानां समूहो वामिति । अत एव- "कलाकुशलयौवनम्[ ] इति प्रयोगः" । त्सकम् । १ उरभ्राणां समूहः औरभ्रकम् । सर्वत्र ४० []इति भागवृत्तिः । एवं चैतन्मते भिक्षादिषु पाठो 'गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद् वुञ् '४।२। नास्त्येव । कुतः सामर्थ्यात् पुंवद्भावाभावकल्पना, अतः ३९॥ इति वुञ्, 'युवोरनाको ७।१।१ ॥ इत्यकादेशः ॥ पुंवत्त्वेऽणि यौवनमित्येव, एवं युवितशब्दस्य भिक्षादिषु कावचिकं कवचिनामपि ॥१४१७॥ पाठाङ्गीकारकृतो मतभेदः । अत्राऽऽदिशब्दादन्येऽपि भिक्षा १ कवचिनां सन्नाहयुक्तानां समूहः कावचिकम् । दिगणोक्ता ज्ञेयाः ॥१४१५॥ कवचिन्शब्दात् 'ठ कवचिनश्च'४।२॥४१॥ इति ठज, गोत्रार्थप्रत्यान्तानां स्युरौपगवकादयः । 'ठस्येक:७।३५०॥, 'नस्तद्धिते'६।४।१४४ ॥ इति टिलोपः, १ अपत्यं पौत्रप्रभृति 'गोत्रम '(४।२।३९ ॥) इति 'तद्धितेष्वचामादेः '७।२।११७॥ इत्यादिवृद्धिः ॥१४१७॥ सूत्रसंज्ञितं गोत्रम्, तस्मिन्नर्थे विहिता येऽणादयः प्रत्यया- हास्तिकं तु हस्तिनां स्यात् २० स्तेऽन्ते येषां ते गोत्रार्थप्रत्ययान्ताः, तेषाम् । उपगोर्गोत्रा- हसिना साद पातिपटिकादणे लिङपत्यानि औपगवाः, तद्वन्दनाम एकम् औपगवकम् । विशिष्टस्याऽपि ग्रहणाद हस्तिनीनां समहो वा हास्ति- ५० 'गोत्रोक्षोष्ट्रोरभ्र-'४।२।३९॥ इत्यादिना वुञ्, 'युवोरनाकौ' कम् । 'अचित्तहस्तिधेनोष्ठक '४।२।४७ ॥ इति ठक् , ७।११।। आदिशब्दाद् गर्गस्य गोत्रापत्यसमूहो गार्ग- 'ठस्येकः '७।३।५०॥, 'किति च'७।२।११८॥ इत्यादिकमित्यादयः ॥ वृद्धिः, 'नस्तद्धिते'६।४।१४४ ॥ इति टिलोपः ॥ उक्षादेरौक्षकं मानुष्यकं वार्धकमौष्ट्रकम् ।१४१६। आपूपिकाद्यचेतसाम् । स्याद् राजपुत्रकं राजन्यकं राजकमाजकम् । १ अचेतसामचित्तवस्तूनामपूपानां समूह आपू पिकम् । 'अचित्तहस्तिधेनोष्ठक '४।२॥४७॥, 'ठस्येकः' वात्सकौरभं के ७।३५०॥, 'किति च'७।२।११८ ॥ इति वृद्धिः । आदि१ उक्ष्णां समूह औक्षकम् । 'गोत्रोक्षोष्ट्र-'४। ग्रहणात् शाष्कुलिकमित्यादयः । "आपूपिकं शाष्कुलिक२॥३९॥ इत्यादिना वुञ्, 'युवोरनाकौ७।१।१॥, 'नस्तद्धिते' मेवमाद्यमचेतसाम्"[अमरकोषः३।२।४० ॥] इत्यमरः ॥ १. 'अनुदात्तादेरञ्'४।२।४४ ॥ इत्यजि प्राप्ते ॥ २. “युवतिशब्दोऽत्र पठ्यते, तस्य ग्रहणसामर्थ्याद् पुंवद्भवो न भवति- 'भस्याऽढे तद्धिते' इति । युवतीनां समूहो यौवतम् ।" इति जयादित्यकृतकाशिकावृत्तिः, भा-३, ४।२।३८॥, पृ.५३४ ॥, ३ द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्रो-२८०, पृ.३५६ ॥ ४ 'अनुदात्तादेरञ्'४।२।४४ ॥ इत्यस्य ॥ ५ "भिक्षादिषु युवितग्रहणानर्थक्यं पुंवद्भावस्य सिद्धत्वात्" इति वार्तिकपाठः ॥ ६ '-तम्' इति३॥ ७ 'गणोक्ता' इत्येव१॥ ८ "अपत्याधिकारादन्यत्र लौकिकमेव गोत्रं गृह्यते, न तु पारिभाषिकं गोत्रमिष्यते" इति 'स्त्री-पुंसाभ्याम्' इत्यादिसूत्रभाष्ये सिद्धान्तम् ॥ ९. '-न्' इति४॥ १०. '-र्धिकम्' इति५ ॥ ११. 'प्रकृत्याऽके राजन्यमनुष्ययुवानः' इति वार्तिकस्वरूपं दृश्यते ॥ १२. '-ष्याणां' इति५ ॥ १३. 'ठन्' इति३.४.५ ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy