SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ १० २० ३० ६०२ १ निष्यत्यस्मिन् धात्रीति शेषः । 'विष आलिङ्गने' (दि.प.अ.), 'विषेः शे च' (हैमोणा - ५४३ ) इति षः । शिष्यत इति वा । 'शिष्लृ विशेषणे' (रु.प.अ.), भावे घञ् । " शेतेऽस्मिन् हरिः " [ ] इत्यन्ये । २ नागानामधिपो नागाधिपः । ३ नास्त्यन्तोऽस्येति अनन्तः | ४ द्वे सहस्रेऽक्ष्णामस्य द्विसहस्राक्षः | 'बहुव्रीहौ सक्थ्यक्ष्णोः [स्वाङ्गात् ] षच् '५ ।४ । ११३ ॥ । ५ अलति पातालम् आलुकः । ‘अलञ् भूषणादौ' (भ्वा.प.से.), बाहुलकादुकं । पञ्च शेषस्य ॥ १३०७ ॥ अथ तद्वर्णविशेषमाह अभिधानचिन्तामणिनाममाला [ तिर्यक्काण्डः-४, स्थलचरपञ्चेन्द्रियाः अथ कम्बलाश्वतरधृतराष्ट्रबलाहकाः I १ काम्यते कम्बलः । २ अश्ववत तरति अश्वतरः । ३ धृतं राष्ट्रमनेन धृतराष्ट्रः । ४ बलते बलाहकः । एवं नामानश्चत्वारो नागाः 11 इत्यादयोऽपरे नागास्तत्तत्कुलसमुद्भवाः ॥१३११॥ स च श्यामोऽथवा शुक्लः सितपङ्कजलाञ्छनः । स्पष्टम् ॥ वासुकिस्तु सर्पराजः श्वेतो नीलसरोजवान् ॥१३०८॥ १ वसु रत्नं के मस्तकेऽस्य वसुकः, तस्याऽपत्यं वासुकिः । अत इञ् '४ ।१ । ९५ ।। । २ सर्पाणां राजा सर्पराज: । 'राजाहः सखिभ्यष्टच् ५ १४ ।९१ ॥, 'राजदन्तादिषु परम् २।२।३१ ॥ । श्वेत वर्णेन, नीलोत्पललाञ्छनश्चाऽयम् । द्वे वासुकि सर्पस्य ॥१३०८ ॥ तक्षकस्तु लोहिताङ्गः स्वस्तिकाङ्कितमस्तकः । १ तक्ष्णोति रिपून् तक्षकः । 'तक्ष त्वक्ष (तक्षू त्वक्षू) तनूकरणे' (भ्वा.प.वे.), 'ण्वुल्तृचौ '३ ॥१ ॥ १३३ ॥ इति ण्वुल् । स्वस्तिकलाञ्छनोऽयम् । एकं तक्षकनागस्य ॥ महापद्मस्त्वतिशुक्लो दशबिन्दुकमस्तकः ॥१३०९॥ १ महान्ति पद्मान्यस्य महापद्मः । अर्शआदित्वादच् । एकं महापद्मनागस्य ॥१३०९ ॥ शङ्खस्तु पीतो बिभ्राणो रेखामिन्दुसितां गले । १ पीतो वर्णेन, गले कण्ठे इन्दुसितां चन्द्रोज्ज्वलां रेखां बिभ्राणो दधानः । एकं शङ्खनागस्य ॥ कुलिकोऽर्धचन्द्रमौलिर्व्वालाधूमसमप्रभः ॥१३१०॥ नागस्य १ प्रशस्य कुलमस्य कुलिकः । एकं कुलिक ॥१३१० ॥ १. द्र. स्वोपज्ञटीका४ । १३०७ ॥ पृ. २९२ । २. न्' इति३ ॥ ३. 'तक्षना-' इति ॥ ७ स्तकु' इति, 'स्तं' इति३ ॥ ८ 'कुहा-' स्वोपज्ञटीका ४।१३११ ॥ पृ. २९२ ॥ १२. 'तद्' इति३ ॥ Jain Education International 1 ॥ १ ॥ ॥२ ॥ आदिग्रहणाद् महानीलादयः । । यदाह ]" महानीलः कुहरश्च पुष्पदन्तश्च दुर्मुखः कपिलो वामनः शङ्कुरोमांच करवीरकः एलापत्त्रः शुक्तिकर्णी हस्तिभद्रो धनञ्जयः । दधिमुखः समानासत्तंसकौ दधिपूरणः हारिद्रको दधिकर्णो मणिः शृङ्गारपिण्डकः । कालिय: शङ्खकूटश्च चित्रकः शङ्खचूडकः ॥३॥ इत्यादयोऽपरे नागास्तत्तत्कुलप्रसूतयः ॥ "[ ] इति ॥१३११ ॥ निर्मुक्तो मुक्तनिर्मोक्तः १ निर्मुच्यते स्म निर्मुक्तः । मुचेः कर्मकर्तृविषयत्वात् कर्तरि क्तः । मुक्तो निर्माको देहत्वगनेन मुक्तनिर्मोकः । निर्मुच्यत इति निर्मोकः 'मुच्लृ मोक्षणे' (तु.उ.अ.), कर्मणि घञ्, 'चुजो: कु घिण्ण्यतोः '७ । ३ । ५२ ॥ इति कुत्वम् । एकं कञ्चुकरहितसपस्य ॥ उपसंहारमाह सविषा निर्विषाश्च ते । ते सर्पाः सविषा नागादयः, निर्विषा अजगरादयः ॥ नागाः स्युर्हग्विषाः दृशि विषमेषां दृग्विषाः ॥ प्रसङ्गादन्येषामपि सविषत्वं ज्ञापयन्नाह लूमविषास्तु वृश्चिकादयः ॥१३१२॥ लूमं पुच्छकण्टकम्, तंत्रे विषमेषां लूम विषाः ॥१३१२ ॥ व्याघ्रादयो लोमविषाः नखविषा नरादयः । लालाविषास्तु लूताद्याः कालान्तरविषाः पुनः ॥१३१३॥ नागस्य' इति३ ॥ ४ - जः' इति४.५ ॥ ९ 'सों-' इति४.५ ॥ For Private & Personal Use Only इति३ ॥ १०. ५ त-' इति३ ॥ ६. टक' इति ॥ ११. द्र. ४० ५० ६० www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy