SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ तू काकोदरो विषधरः फणभृत् पृर्दाकु दर्वाकरः कञ्चकि-चक्रि-गूढ १२९९-१३०४ व्युत्पत्तिरत्नाकरकलिता १ विङात आक्रुश्यते विडालः । ‘विड भेदने' 8 ( ), 'विड शब्द (भ्वा.प.से.) वा, 'तिमिविडिभ्यां कित्' ( )इत्यालः । चिलं दारयति वा । विशन्नालाति आखूनिति वा, पृषोदरादित्वात्। विलानि अलति पर्याप्नोति वा। न्दशूकाः ॥१३०३॥ विरुद्धं लाल्यते वा । विड् आलमस्येति वाऽशुचित्वात् । २ अवति तृप्यत्याखुभिरिति ओतुः, पुंस्त्रीलिङ्गः । 'अव रक्षणादौ '(भ्वा.प.से.), 'सितनिगमिमसि-'(उणा-६९)इति तुन्, 'ज्वरत्वर- '६।४।२०॥ इत्यूठ्, 'अदेङ् गुणः '१।१।२।। ३ भुक्त्वा मार्टि मुखमिति मार्जारः । 'मृजूष शुद्धौ'(अ. कुमार १० प.वे.), 'कञ्जिमृजिभ्यां चित्'(उणा-४१७)इत्यारन्, 'मृजे १ सर्पति सर्पः । 'सृप्तृ गतौ'(भ्वा.प.से.), वृद्धिः '७।२।११४ । । ४ जिह्वेतीव आखुवधसङ्कोचेनेति पचाद्यच् । “भूमिस्पृशा देहेन गमनं सर्पणं सर्पः, तद्योगा- ४० ह्रीकुः । 'ह्री लज्जायाम्'(जु.प.अ.), 'ह्रियः कित्'(हैमोणा दर्शआद्यपि सर्पः''["]इति तु कलिङ्गः । २ आहन्ति ७५०) इति कुः । ह्रीकू, ह्रीकव इत्यादि भानुवत् । ५ प्राणिन इति अहिः । 'हन्(हन) हिंसागत्योः '(अ.प.अ.), वृषानाखून् दशति वृषदंशकः। 'दंश दशने'(भ्वा.प.अ.), 'आङि श्रिहनिभ्यां ह्रस्वश्च'(उणा-५७७)इतीन्, आङो ण्वुल्। पचाद्यचि दंशः, ततः कन् वा । पञ्च विडालस्य हस्वत्वं च । अही, अहय इत्यादि पुंस्त्रीलिङ्गोऽयम् । ३ ('विलाव' इति भाषा) ॥१३०१॥ पवनमश्नाति पवनाशनः । नन्द्यादित्वाल्ल्युः ॥१३०२॥ ४ भोगः सर्पदेहः फणः कुटिला गतिर्वाऽस्त्यस्य भोगी । जाहको गात्रसङ्कोची मण्डली 'अत इनिठनौ'५।२।११५ ।। इतीनिः । ५ भुजति भुजः । १ जहाति सादिभयं जाहकः । 'ओहाक् 'भुजो कौटिल्ये '(तु.प.अ.), 'इगुपध-'३।१।१३५ ॥ इति त्यागे'(जु.प.अ.), 'कीचक-'(हैमोणा-३३) इत्यादिनाऽके कः । भुजः कुटिलः सन् गच्छति, भुजन् कुटिलीभवन् २० साधुः । २ गावं सङ्कोचयति गात्रसङ्कोची । ग्रहा- वा गच्छतीति पृषोदरादित्वात् तलोपे भुजङ्गः । 'गमेः ५० दित्वाणिनिः । ३ मण्डलाकृतिरस्त्यस्य मण्डली । 'अत खच् डिद् वक्तव्यंः '(वा-३।२।३८॥) इति खचि डित्त्वाइनिठनौ'५।२।११५ ।। इतीनिः । सेहलानामानि त्रीणि ॥ ट्टिलोपश्च । ६ एवं भुजगः । ड प्रकरणे 'अन्यत्राऽपि नकुलः पुनः । दृश्यते'(वा-३२४८॥इति डः । १० गमेश्च'३।२४७॥ पिङ्गलः सर्पही बभ्रुः इति खचि भुजङ्गमः। ७ उरसा गच्छति उरगः । 'उरसः १ नाऽस्य कुलमस्ति नकुलः । 'नभ्राण्नपात्-' सलोपश्च(उरसो लोपश्च)'(वा-३१२४८॥इति डः । उर६।३७५ ॥ इत्यादिना नअकृत्या । २ (पिङ्गलवर्णत्वात् । ङ्गमोऽपीति केचित् । ८ द्वे जिह्वेऽस्य द्विजिह्वः । ९ पिङ्गलः) । ३ सर्पान् हन्तीति सर्पहा । 'इन्हन्पषार्य- विविधमालमनर्थोऽस्मादिति व्यालः । व्यडनं हन्तुमुद्यमोम्णाम्-'६।४।१२॥ इति सौ दीर्घः । सर्पहणौ, सर्पहण ऽस्याऽस्तीति वा । विशेषेण आलातीति वा । 'आतश्च-' इत्यादि। ४ बिभर्ति भरति तेजो बभ्रुः। 'कुभ्रश्च(कुर्धश्च)' ३।१।१३६ ॥ इति कः । (११ कुटिलं सर्पतीति सृपे३० इति भृजः कुः, द्वित्वं च । चत्वारि नकुलस्य ॥ र्यङन्तादचि यङो लुकि सरीसृपः, द्विदन्त्यः । "संसार- ६० । सारससरीसृपसस्यसास्ना"[] इति द्विदन्त्ये ऊष्मविवेकात् । सर्पोऽहि: पवनाशनः ॥१३०२॥ १२ दीर्घा जिह्वाऽस्य दीर्घजिह्वः)। १३ काकस्येवोदरमस्य भोगी भुजङ्ग-भुजंगावुरगो द्विजिह्व काकोदरः । काकोलं विषमुदरेऽस्येति, पृषोदरादित्वाद् १. 'बिट बिड आक्रोशे' इति धातुप्रदीपः ॥ २. '-ते' इति३॥ ३ '-त्वरज्वर-' इति४॥ ४ षकारानुबन्धः स्वामिमते ॥ ५. 'आखुः' इति१.३॥ ६. कोष्टान्तर्गतपाठः १.२.४.५प्रतिषु नास्ति ॥ ७ -ऽके' इति ३प्रतौ नास्ति ॥ ८ 'नास्ति नकुलमस्य' इति३॥ ९. कोष्ठान्तर्गतपाठः १.३.४.५प्रतिषु नास्ति ॥ १०. द्र. पदचन्द्रिका, भा-२, भोगिवर्गः, शूो-२२०, पृ.२६०॥ ११. खच्च डिद्वा वाच्यः' इति वार्तिकम् ॥ १२. 'गमे-' इति१.२.४ ॥ १३. कोष्ठान्तर्गतपाठः १.३.४.५प्रतिषु नास्ति ॥ १४ 'काको' इति४.५ ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy