SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ १२९०-१२९४] व्युत्पत्तिरत्नाकरकलिता ५९५ मृगः कुरङ्गः सारङ्गो वातायुहरिणावपि । रङ्कति गच्छति [वा] । 'रकि गतौ'( ), 'कृवापा१ मृग्यतेऽन्विष्यते मृगः । 'मृग अन्वेषणे'(चु.. जिमि-'(उणा-१)इत्युण ३। ४ गोरिव कर्णोऽस्य गोकर्णः आ.से.), घबर्थे कः । २ कुं भुवं रञ्जयति कुरङ्गः । ४। ५ शं वृणोति शम्बरः । पचाद्यच्, अल्पो हरिणः ५। रञ्जेर्णिजन्तात् 'कर्मण्यण'३।२।१॥, न्यङ्क्वादित्वात् कुत्वम्। ॥१२९३॥ ६ चमति खादति तृणादिकमिति चमूरः । कौ पृथिव्यां रङ्गतीति वा । 'अगि रगि लगि गत्यर्थाः' । 'चमु अदने '(भ्वा.प.से.), खजूरादित्वादूरच, महाग्रीवो ३० (भ्वा.प.से.), पचाद्यन् । कौ भुवि रङ्गो विशिष्टा गतिर धवलकेसरवालधिरयम् । “चित्रलमृगः"[ ] इत्यपरे। यदाहस्येति वा । कुरति मार्यमाण इति वा । 'कुर शब्दे '(तु. "चमूरुश्चित्रले मृगे"[] इत्यपरे । "चकासितं(-सतं) चारुप.से.), 'विडिविलि (हैमोणा-१०१)इति किदङ्गः । ३ चमूरुचर्मणा''[शिशुपालवधम् , सर्गः-१, श्री-८]इति माघः । सारं गच्छतीति सारङ्गः । 'अन्येभ्योऽपि(अन्येष्वपि)-' "चमूरवश्चित्रलमृगास्तेषां चर्मणा"[ ]इति । तट्टीको १० ३।२।१०१॥ इति डः । सारमङ्गमस्येति वां, शकन्ध्वादिः। ६। ७ चिनोति सौन्दर्यं चीनः । 'चिञ् चयने '(स्वा. सरति गच्छति वा । 'सृ गतौ'(भ्वा.प.अ.), 'सृवृङो उ.अ.), चित्रो बाहुलकानग्दीधौं । श्यामवक्षा अयम् ७। ८ चमति चमरः गोविशेषः ८। ९ समीहते सम्यक वृद्धिश्च(सृवृजोर्वृद्धिश्च ) (उणा-१०१)इत्यङ्गः । ४ वातमयतें वातायुः। 'अय गौ'(भ्वा.आ.से.), बाहुलकात् 'कृ शोभनावूरू अस्येति समूरः । पृषोदरादिः ९। १० एति वापा-'(उणा-१)इत्युण । ५ हरति मनो हरिणः। 'श्या एण:। 'इणुर्विश-'(हैमोणा-१८२)इति णक्, १०। ११ स्त्याहृञ्विभ्य इनन् (इनच्)'(उणा-२०४)। गीतेन हर ऋश्यते ऋश्यः । 'ऋशिजनि-'(हैमोणा-३६१) इति किद् ४० त्यमुमिति वा। पञ्च सामान्येन हरिणस्य । शेषश्चात्र-"मृगे यः, सप्तमस्वरादिः हरिणप्रायो मृदुशङ्गः, स्त्रियां गौरादित्वाद् त्वजिनयोनिः स्यात्''[ शेषनाममाला ४।१८६॥] इति ॥ ऋश्यी ११। १२ रौहिषं तृणभेदमत्तीति रौहिषः । शैषिको ऽण् । 'रुह बीजजन्मनि प्रादुर्भावे च(भ्वा.प.अ.), 'रुहेमृगभेदा रुरु-न्यङ्क-रङ्क-गोकर्ण-शम्बराः ।१२९३। वृद्धिश्च'(उणा-४७) इति टिषच्, रौहिषीति स्त्रियाम् , रौहिट चमूरु-चीन-चर्मराः समूरै-ण श्य॑-रौहिषाः ।। हलन्तोऽपि। "स एव रौहिषां मध्ये चरति ''[उत्तररामचरितम्, ]इति भवभूतिः। "रुणद्धि कश्चित् क्लमसुप्त रौहिषि"[ ]इत्यभिनन्दः । रौहिषः रोहितश्वेतराजीयुक्तः १ मृगाणां भेदाः, सप्तदश जातय इति यावत्, १२। १३ कं जलं दलति कदली । गौरादिः । " 'कन्देरौति रुरुः। 'जत्र्वादयश्च'(उणा-५४२) इति रुः । रुरु नलोपश्च' ( )इत्यरप्रत्ययः, गौरादित्वाद् ङीष् रलयोरैक्यात् महाकृष्णसार: १। २ नियतमञ्चति न्यङ्कः। 'नावञ्चे:'(उणा- कदली''[ ] इत्युणादौ । स्त्रीलिङ्गोऽयम्। यदाह१७) इति कुः, न्यङ् क्वादित्वात् कुत्वम्, त्रिकेण विपुलो- "कदली तु बिले शेते मृदुभक्ष्या । कबुरैः । त्रतः, शम्बराकृतिश्चाऽयम् २ । ३ रमतेर्बाहुलकात् कु: रङ्कः। नीलायै रोमभिर्युक्ता सा विंशत्यङ्गलायता ॥१॥"[ ]इति। ४। १. 'भ-' इति ॥ २. 'उख उखि वख वखि मख मखि नख णख णखि रख रखि लख लखि इख ईखि वल्ग रगि लगि अगि वगि मगि तगि त्वगि श्रगि भूगि इगि रिगि लिगि गत्यर्थाः' इति स्वामी, 'उख नख वख मख रख लख वखि लखि इखि ईखि वल्ग रगि वगि लगि अगि मगि तगि त्वगि त्रगि श्वगि श्रगि शूगि इगि रिगि लिगि गत्यर्थाः' इति मैत्रेयः, 'उख उखि वख वखि मख मखि णख णखि रख रखि लख लखि इख इखि ईखि वल्गि रगि लगि अगि वगि मग तगि त्वगि अगि शूगि इगि रिगि लिगि गत्यर्थाः' इति सायणः॥ ३. ३प्रतौ नास्ति ॥ ४ '-ति' इति१॥ ५, '-शारः' इति१.२.३ ॥ ६ ३प्रतौ नास्ति ॥ ७ इतोऽग्रे ३प्रतौ 'रङ्कः' इति दृश्यते ॥ ८. क्षीरतरङ्गिण्यादावयं पातुपाठो न दृश्यते ॥ ९. 'गौ-' इति४.५॥ १०. '-र्णावस्य' इति३ ॥ ११. 'सं' इति१.३॥ १२. 'स-' इति१ ॥ १३. '-यति' इति३॥ १४. 'चमूरुश्चि-' इति३ ॥ १५. मल्लिनाथसूरिकृतसर्वंकषाख्याटीकायाम्-"चारुणा मनोहरेण चमूरचर्मणा मृगत्वचा' इति दृश्यते, पृ५॥ १६. '-ति' इति ५॥ १७ १.२प्रत्योर्न दृश्यते॥, सायणमतेऽयं धातुपाठः, '-बीजजन्मनि' इति स्वामी, -जन्मनि प्रादुर्भावे' इति मैत्रेयः ।। १८. द्र. पदचन्द्रिका, सिंहादिवर्गः, श्री-२२५, पृ.२८९॥ १९. 'रौहितः' इति४, 'रौ-' इति५॥ २०. '-प्' इति३ ॥ २१. द्र. पदचन्द्रिका, भा-२, सिंहादिवर्गः, श्री २२४, पृ.२८७॥ २२. '-ऽयम्' ३प्रतौ नास्ति ॥ २३. '-क्षार्थ' इति३॥ २४. द्र. स्वोपज्ञटीका४।१२९४ ॥, पृ.२८९ ॥, तत्र-'-क्ष्याथ' इत्यस्य स्थाने '-क्षैव' इति दृश्यते ॥ Jain Education Intemational cation International For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy