SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ ५७२ अभिधानचिन्तामणिनाममाला [तिर्यक्काण्डः-४, स्थलचरपञ्चेन्द्रियाः माषाशी केसरी हंसो मुहर्भुग ग्रहभोजनः । तीत्येवंशीलो जवनः । 'ज' इति सौत्रो धातगार्थो वासुदेवः शालिहोत्रो लक्ष्मीपुत्रो मरुद्रथः ॥२॥ गत्यर्थश्च, "जुचक्रम्य-'३।२।१५० ॥ इति युच् । "तमचामर्येकशिफोऽपि स्यात्"[शेषनाममाला४।१७८-१८०॥इति॥ श्ववारा जवनाश्वयायिनम्"[नैषधीयचरितम्, सर्ग:-१, शो- ३० वडवाऽश्वा प्रसूर्वामी ६५] इति श्रीहर्षः । एकं वेगवद्घोटकस्य ॥ रथ्यो वोढा रथस्य यः। १ वडति गर्भ वडवा । 'वड आग्रहणे'( ), सौत्रः, 'वडिवटि-'(हैमोणा-५१५) इत्यवः । स्त्रीत्वेऽपि १ रथं वहति रथ्यः । 'तद्वहति रथयुगप्रासङ्गम्' बलं सामर्थ्यमतिशयितमत्रास्तीति । 'वप्रकरणे अन्येभ्योऽपि ४४७६ ॥ इति यत् । वहिलिया घोडा नाम एकम् ॥ दृश्यते '(वा-५।२।१०९॥)इति वः, डलयोरे कत्वस्मृतेः __ आजानेयः कुलीनः स्यात् बडवा । बलं सैन्यं वाति गच्छतीति वा । 'वा गति१० गन्धनयोः '(अ.प.अ.), 'आत:-'३।२।३ ॥ इति कः। बलेन १ कुलीनो गुरुशस्त्रप्रहारक्षतोऽपि सङ्ग्रामे सामर्थ्येन अर्वतीति, पृषोदरादिर्वा । २ अश्नुतेऽध्वानम् सादिनं यो न जहाति, सोऽतिसुखवाह्यत्वादजावन्नेयअश्वा । अजादित्वाट्टाप् । ३ प्रसूते प्रसूः, स्त्रीलिङ्गः । त्वाद् आजानेयः । "पृषोदरादिः''[ ] इति माधवी । 'षूङ् प्राणिगर्भविमोचने'(अ.आ.से.), 'सत्सूद्विष-'३।२६१॥ अजनमाजो गतिः (क्षेपः)। 'अज गतिक्षेपणयोः '(भ्वा. इति क्विप्। ४ वमति गर्भ वामी। 'टुव, उद्गिरणे'(भ्वा. प.से.), घञ् । आजेन क्षेपेण आनेयः प्रापणीयः आजा- ४० प.से.), ज्वलादित्वाण्णः । वाम्यतें गर्भमिति ण्यन्ताद् नेयः । "आजेन क्षेपेण नेयः आजानेयः । 'अन्येषाघर्जि, गौरादि । चत्वारि अश्वायाः । “अर्वती''[शेष- मपि-'६।३।१३७॥ इति दीर्घत्वम्''["] इति सर्वस्वादयः । नाममाला४।१८० ॥] इति शैषिकम् ॥ आ अभिव्याप्त्या जवेन वोढारं पन्थानं नयति प्रापकिशोरोऽल्पवया हयः ॥१२३३॥ यति । पृषोदरादिर्वा । "अश्वं कुलीनमाजानेयं शारं(शावं) किशोरकं ब्रुवते"["]इति नाममालायामार्यापाठाच्च दीर्घादिः । १ किश्यत इति किशोरः । किंपूर्वादश्नाते: "शक्तिभिर्भिन्नहृदयाः स्खलन्तश्च पदे पदे । २० [वा], 'कंठिचकिभ्यामोर: '(द.पा.८।२९)इत्योरः, नैरु आजानन्ति यतः संज्ञामाजानेयास्ततः स्मृताः ॥१॥" क्तोऽम्लोपः। "काशते शोभते वा । 'काश दीप्तौ' । ["]इत्यश्वशास्त्रम् । एकं जात्यश्वस्य ॥ (भ्वा.आ.से.), 'किशोरादयः'(उणा-६५)इति सूत्रेण साधुः" [ ] इत्यन्ये" । कृश्यति वयसा, कशति हेषते वा, तत्तद्देशास्तु सैन्धवाः ॥१२३४॥ प्राक्सूत्रेणैवं साधुः । अल्पं वयो यस्याऽसौं अल्पवयाः । वानायुजाः पारसीका: काम्बोजा: वाल्हिकादयः । ५० वछेरानाम एकम् ॥१२३३॥ १ स स देशो जन्मभूमिरेषामिति तत्तद्देशाः । जवाधिकस्तु जवनः "सिन्धोरदूरभवत्वाद् देशेऽणि सिन्धुः । 'अदूरभवश्च'४।२। १ जवेन वेगेनाधिकः श्रेष्ठः जवाधिकः, जव- ४०॥ इत्यण, 'वरणादिभ्यश्च'४।२।८२ ।। इति लुक्(लुप्) । १. 'केश-' इति३.४.५॥ २-१. 'मृगभुग् गूढ('गूह' स्वोपज्ञटीकायाम्) भोजनः' इति २-२. '-शफो-' इति च शेषनाममालास्वोपज्ञटीकयोः ॥ ३. १.२.३.४प्रतिषु नास्ति ॥ ४. 'गृह्णाति' इति १प्रतेष्टिप्पणी ॥ ५. '-पीति' इति१॥ ६. '-मुगि-' इति२.३.४.५ ॥ ७. 'टुवम उद्गिरणे' इति क्षीरतरङ्गिण्यादयः ॥ ८. '-मते' इति३ ।। ९. '-ज्' इतिश्॥ १०. 'वा' इति ३प्रतौ नास्ति । ११. द्र. पदचन्द्रिका, भा-२, क्षत्रवर्गः, शूी-५००, पृ.५८७ ।।, तत्र-"किश्यते किंपूर्वादश्नोतेर्वा "कठिचकिभ्यामोरः"(द.प.८।२९)इत्योरः । नैरुक्तवर्णलोपे किशोरः । काशते शोभते । 'किशोरादय:'(उ.१६६)इत्योरन्प्रत्यये उपधाया इत्वे च निपात्यते"-इत्यन्ये" इति दृश्यते ॥ १२. 'प्राक्प्रत्ययेणैव' इति३ ।। १३. 'यस्य स' इति३॥ १४. तुलनीयोऽमरकोषः२८४६ ॥ १५. 'वह-' इति१, 'वहिली-' इति३ ।। १६. '-नामघोडा-' इति ॥ १७. '-कृ-' इति४॥ १८. द्र. पदचन्द्रिका, भा-२, क्षत्रवर्गः, शो-४९८, पृ.५८४-५८५ ॥ १९. '-वः' इति४.५॥ २०. 'क्षेपणेन' इति३॥ २१. सर्वानन्दकृतटीकासर्वस्वे तु-"अजाक्नेया अजानेयाः । पृषोदरादित्वादादिदीर्घत्वमिति हड्डुचन्द्रः" इति दृश्यते, भा-३, २८४५॥, पृ.८८ ॥ २२. द्र. टीकासर्वस्वम्, भा-३, २१८४५ ॥ पृ.८८ ॥ तत्र-"शावकं किशोरकं ब्रूते" इति दृश्यते ॥, रामाश्रमी२।८।४४॥, पृ.३६६ ॥ २३. '-न्ते' इति३॥ २४. '-तः' इति३॥ Jain Education Intemational Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy