SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ १० . १२२५-१२३०] व्युत्पत्तिरत्नाकरकलिता ५६९ भागः, स दन्तसहितो मुखस्य भागो दन्तभागः, शाकपार्थिवादिः । मुखतः स्कन्धपर्यन्तो योऽग्रभागः, स दन्त- १ शिजाना : स्खलन्त्यनेन, सिञ्जानः स्खलति ३० सन्निहितत्वाद् दन्तस्य भागो दन्तभार्ग इति विग्रहः । वा शृङ्खलः, त्रिलिङ्गः, पृषोदरादिः । "शृङ्खला पुंस्कटीपुरोभागोऽग्रिमो भाग इत्यर्थः । एकमिभाग्रप्रदेशस्य ॥ स्त्रीवस्त्रबन्धे च निगडे त्रिषु"[मेदिनीकोशः, लान्तवर्गः, श्रो-१४१] इति मेदिनिः । तालव्यादिः । २ निगडति बध्नाति निगडः । 'गड सेचने'(भ्वा.प.से.), पचाद्यच् । १ पक्षयोर्भागः पक्षभागः, गजपार्श्वप्रदेशः । एकं । ३ अन्द्यते बध्यतेऽनेन अन्दुकः । 'अदि बन्धने '(भ्वा. 'हस्तिपसवाडा' इत्याख्यस्य ॥ आ.से.), 'अन्दूहम्भू[जम्बूकफेलू] कर्कन्धूदिधिषूः"(उणापूर्वस्तु जङ्घादिदेशो गात्रं स्यात् ९३)इति कुप्रत्ययः, स्वार्थे कनि, 'केऽण:७।४।१३॥ इति १ हस्तिनः पूर्वः पादजङ्घादिभागः, गच्छत्यनेन ह्रस्वत्वम् । ४ हिनस्ति हिञ्जीरः । 'जम्बीर-'(हैमोणागात्रम्, स्त्रीक्ली. । स्त्रियां टाबन्तः, यथा-"गात्रावरे- ४२२) इत्यादिना साधुः । निगडादयः पुनपुंसकलिङ्गाः। ५ पूर्वपश्चात्पादयोः परिभाषिते''[ ] इति भागुरिः । “आप- पादस्य पाशो बन्धनं पादपाशः। पञ्च शृङ्खलस्य ॥ ४० स्काराल्गुनगात्रस्य भूमिम्''[शिशुपालवधम्, सर्गः-१८, वारिस्तु गजबन्धभूः ॥१२२९॥ भो-४६] इति माघः । “लूनगात्रस्य छिन्नपूर्वकायस्य, आपस्कारादाजङ्घामूलापस्कारं यावच्छिन्नास्येत्यर्थः"[] इति १ वारयति गजान्, वार्यन्ते गजा अनयेति वा वारिः । तट्टीका । एकमिभपूर्वकायभागस्य ॥ 'वर निवारणे'( ), णिजन्तः, 'वसिवदिवजिध्वजि सहि तनिवासिवार्दिवारिभ्य इञ्'(उणा-५३४) इति इञ्। पश्चिमोऽपरा ॥१२२८॥ 'कृदिकारात्-'(गणसू-४।१।४५ ॥) इति ङीषि वारीत्यपि । १ गजन्य पश्चाद्भागः, अपरभागत्वाद् अपरा, "वारी स्याद् गजबन्धन्यां कलभ्यामपि(कलस्यामपि) योषिति। स्त्रीक्लीबलिङ्गः । जपादित्वाद् वत्वे अवराऽपि । “अपरं वारिर्वाग्गजबन्धिन्यो: स्त्री क्लीबेऽम्बुनि बालके ॥१॥" तूत्तरार्थे स्यात् पश्चाद्गात्रे च दन्तिनाम्''[विश्वप्रकाशकोशः, [मेदिनीकोशः, रान्तवर्गः, थो-६६-६७] इति मेदिनिः । २० रान्तवर्गः, शूो-९५] इति विश्वः । “बद्धापराणि परितो गजानां बन्धार्य ग्रहणाय भूर्गर्ता गजबन्धभूः । एकं गजनिगडान्यलावीत्''[शिशुपालवधम्, सर्गः-५, थो-४८]इति ग्रहणभूमेः ॥१२२९॥ माघः । एकं गजपश्चाद्भागस्य । केचितु-“अष्ठीवद्भागादूर्ध्वमवरमधस्तु गात्रम्''[ ]इत्याहुः ॥१२२८॥ त्रिपदी गात्रयोर्बन्ध एकस्मिन्नपरेऽपि च । बिन्दुजालं पुनः पद्मम् । १ त्रयः पादा अस्यां त्रिपदी, गात्रयोरिति द्वयोः पूर्वजङ्घयोः, एकस्मिन् अपरे इति एकस्यां पश्चिमजवायां १ बिन्दूनां जालं बिन्दुजालम् , तारुण्ये हि । च, गजस्य बन्धो बन्धनम्, तस्यैकं त्रिपदीति । "नागजदेहे रक्तबिन्दवः स्युरिति, पद्ममिव पद्मम्, रक्तत्वात् । स्रंसत करिणां ग्रैवं त्रिपदीच्छेदिनामपि" रघवंशम, सर्गःएक बिन्दुजालस्य ॥ ४, शूो-४८] इति रघुः । अपरशब्दस्य क्लीबत्वादपर शङ्कलो निगडोऽन्दुकः । इत्यत्र सप्तम्येकवचनम् ॥ १. 'दन्तसहि-' इति१, 'दन्तनिहि-' इति३॥ २. ४प्रतौ नास्ति ॥ ३ '-तः' इति३.४.५॥ ४. '-डां' इति१.२॥ ५ द्र. पदचन्द्रिका, भा२, क्षत्रवर्गः, शो-४९४, पृ.५७९ ॥, रामाश्रमी२।८।४० ॥, पृ.३६३॥ ६ '-क्लीबः' इति३॥ ७ 'त्वधुनार्थे' इति विश्वप्रकाशकोशे, पृ.१३३ ॥ ८ द्र. पदचन्द्रिका, भा-२, क्षत्रवर्गः, श्रो-४९४, पृ.५७९ ॥ ९. -ना' इति३॥ १०. 'गजे' इति१॥ ११. '-शे' इति३॥ १२. '-न:' इति३॥ १३. 'स्त्री' इति मेदिनीकोशे न दृश्यते, पृ.१५५ ॥ स युक्त एव, अन्यथा छन्दोभङ्गापत्तेः ॥ १४. 'कुः' इति१॥ १५. १प्रतौ नास्ति ॥ १६. 'ते' इति१॥ १७. -वादिवासि-' इति४.५॥ १८. 'वसिवपियजिराजिवजिसदिहनिवाशिवादिवारिभ्य इञ् '(उणा५६४)इत्युणादिगणसूत्रम् ॥ १९. -बन्धन्योः ' इति३, मेदिनीकोशे च, पृ.१२७॥ २०. 'चो-' इति३.५॥ २१. '-न्धनाय' इति३ ॥ २२. 'भूगर्ता' इति३.५॥ २३. '-न्ध: भूः' इति३॥ २४ '-झाया' इति३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy