SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ १० ११९९-१२०३ ] ॥ १॥ “पुंसि क्लीत्रे च काकोलकालकूटहलाहल': । सौराष्ट्रकः शौल्किकेयः ब्रह्मपुत्रः प्रदीपनः दारदो वत्सनाभश्च विषभेदा अमी नव ।" [अमरकोषः १।८।१०-११] इत्याह । चतुस्त्रिंशत् स्थावरविषभेदस्य ॥११९९॥ कुरण्टाद्या अग्रबीजा: १ अग्रभागो बीजमुत्पत्तिकारणमेषामग्रबीजाः, आद्यशब्दात् पारिभद्रादयः ॥ व्युत्पत्तिरत्नाकरक लिता पृथिव्यादीने केन्द्रियानभिधायाऽर्थ द्वीन्द्रियानाहनीलङ्गुः कृमिरन्तर्जः १ शरीरस्याऽन्तर्भवः कृमि:, क्रिमिरित्यपि, क२० वर्गाद्यरेफतृतीयस्वरादिः । यथाँ - ' क्रमु पादविक्षेपे ' (भ्वा. प.से.), 'क्रमिगमिनमिस्तम्भाम च इच्च (क्रमितमिशतिस्तम्भामत इच्च' ( उणा-५६१ ) इतीन्प्रत्ययोऽकारस्य चेकारः । २ नीलति नीलङ्गुः, पुंसि । 'णील (नील) वर्णे' (भ्वा. प.से.), ‘प्रीकैपै-'(हैमोणा- ७६१ ) इत्यङ्गुक् । द्वे सामान्येन शरीरस्याऽन्तर्जातजीवस्य । 'सुरमियो' इति भाषा क्षुद्रः कीटो बहिर्भवः । || योनिरेषां पर्वयोनयः, आदिशब्दात् तृणवंशाद्याः ॥ १ क्षुद्रो ह्रस्वः कृमि:, कीटयति कीटः, पुंस्त्री" । स्त्रियां गौरीवत् । सामान्येन 'लटकीडा' इत्यादीनां नामैकम् ॥ पुर्लकास्तूभयोऽपि स्युः १ उभयेऽन्तर्भवा बहिर्भवाश्च कृमयः, पोलन्ति पुलकः । 'पुल महत्त्व' (भ्वा.प.से.), [संज्ञायां क्वुन् ] । Jain Education International मूलजास्तूत्पलादयः । १ मूलतः कन्दाज्जायन्त इति मूलजाः, आदिशब्दात् सूरणादयः ॥ पर्वयोनय इक्ष्वाद्याः १ पर्वति पूरयति, 'पर्व पूरणे' (भ्वा.प.से.), बाहुलकात् ' - वृषितक्षि- ' ( उणा - १५४ ) इति कनिन् पर्व रिति ॥ १२०१ ॥ ॥ समाप्तो वनस्पतिकायः ॥ वाद्याः ॥१२०० ॥ शाल्यादयो बीहरुहाः स्कन्धजाः सल्लकीमुखाः ॥१२०० ॥ १ स्कन्धाज्जायन्त इति स्कन्धजाः, मुखग्रहणाद् ॥ द्वीन्द्रियाः ॥ १ बीजात् सस्याद् रोहन्ति बीजरुहाः, आदिग्रहणात् षष्टिकमुद्गाद्याः ॥ ५५७ सम्मूर्च्छजास्तृणादयः । १ सम्मूर्च्छनाज्जायन्त इति सम्मूर्च्छजाः, आदिग्रहणाद् भूच्छत्राद्याः ॥ सङ्ग्रहमाह ' स्युर्वनस्पतिकायस्य षडेता मूलजातयः ॥ १२०१ ॥ ४० वनस्पतिकायस्य एताः षड् मूलजातयः स्युर्भवेयु "1 "पुलकः कृमिभेदे स्यात् "[विश्वलोचनकोशः, कान्तवर्ग:, लो- ११६ ] इति श्रीधरः । "वर्त्मनां पुलकवृश्चिकस्पृशाम् ' [ अनेकार्थकैरवाकरकौमुदीटीका ३ | ६१ ॥ ] इत्यनेकार्थटीका । 'सरमियां कीर्डी' इत्यादयः पुलकशब्देनोच्यन्त इत्यर्थः ॥ भूलता कीकसाः कृमयोऽणवः ॥ १२०२ ॥ १ अणवः सूक्ष्माः कृमयः, कुत्सितं कसन्ति कीकसाः । पृषोदरादित्वात् । एकं लघुकृमेः ॥१२०२ ॥ ५० काष्ठकीटो घुणः १ काष्ठोद्भवः कीटः काष्ठकीटः । २ घुणन्ति काष्ठान्तर्भ्रमति घुणः । 'घुण भ्रमणे ' ( त.प.से.), 'इगुपध-'३।१।१३५ ॥ इति कः । द्वे घुणस्य ॥ गण्डूपदः किञ्जुलकः कुसूः । १ गण्ड्वो ग्रन्थयः पदान्यस्य गण्डूपदः | २ १. ' - कूटहला ः ' इति३.४ ॥ २. वृक्षि- ' इति३ ॥ ३. ' - नीन्' इति३ ॥ ४ 'रु-' इति३.४ ॥ ५. 'अथ' इति ३प्रतौ नास्ति ॥ ६. 'क्र-' इति२.३ ॥ ७. अधिकोऽयं प्रतिभाति ॥ ८. अत्र - 'खरुशङ्कुपायुनीलङ्गुलिगु ' (उणा - ३६ ) इति सूत्रसत्त्वादिदं विचारणीयम् ॥ ९. ' - मीया' इति३ ॥ १०. ‘पुंसि’ इति४ ॥ ११. 'क्रीडा' इति ॥ १२. 'पुलकै-' इति१, 'पुलका -' इति३ ॥ १३. 'कसति' इति ॥ १४. 'घ' इति३ ॥ ३० For Private Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy