SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ ५०६ अभिधानचिन्तामणिनाममाला [तिर्यक्काण्ड:-४, वायुकायः ("खेऽभ्रं जगाम काञ्चन सरसमसौदामनीलताधामास्तम् । 'ह्राद अव्यक्ते शब्दे'(भ्वा.आ.से.), आवश्यके णिनिः, कुवलयमिव सरजस्सरसमसौ दाम नीलताधामास्तम् ॥१॥') 'ऋन्नेभ्यो ङी'४।१५॥ । १५ जलेन वलति प्राणिति इति यमकितम् । १३ क्षणोऽस्त्यस्याः क्षणिका । अत जलवालिका । 'वल प्राणने'(भ्वा.प.से.), ण्वुलं । पञ्च- ३० इनिठनौ'५।२।११५ ॥ इति ठन्। १४ ादतेऽवश्यं हादिनी। दश विद्युतः ॥११०५॥ ॥ समाप्तोऽयं तेजस्कायः ॥ ॥ एकेन्द्रियेषु वायुकायः ॥ अथ वायुकायमाह वायुर्हि नभःस्वामी, तथा च वायुपुराणं- "शब्दाकाश बलानां च वायुरीशस्तथाकृतः''["]इति । ८ अनन्त्यनेवायुः समीर-समिरौ पवनाऽऽशुगौ नभ: नेति अनिलः। 'अन प्राणने'(अ.प.से.), 'सलिकल्यनि-' श्वासो नभस्वदनिलश्वसनाः सीरणः । (उणा-५४)इतीलच्। न निलतीति वा । ९ श्वसन्त्यनेन श्वसनः, तालव्यदन्त्योष्ठ्यादिः दन्त्यसमध्यः । 'श्वस १० वतोऽहिकान्तपवमानमरुत्प्रकम्पनाः प्राणने'(अ.प.से.), नन्द्यादित्वाल्ल्युः । १० सम्यगीरयति कम्पाङ्कनित्यगतिगन्धवहप्रभञ्जनाः ॥११०६॥ समीरणः । 'ईर गतिकम्पनयोः '(चु.उ.से.), 'चलनशब्दा- ४० र्थात्-'३।२।१४८॥ इति युच् । सम्यगीर्ते वा । 'ईर मातरिश्वा जगत्प्राणः पृषदश्वो महाबलः गतौ '(अ.आ.से.), 'अनुदात्तेत:-'३।२।१४९ ॥ इति युच् । "ण्यन्तानन्द्यादित्वेन ल्युः"[] इत्यात्रेयः । ११ वाति मारुतः स्पर्शनो दैत्यदेवः वातः । 'वा गत्यादौ '(अ.प.अ.), 'हसिमृग्रिण्वामिदमित१ वाति वायुः। 'वा गतिगन्धनयो: '(अ.प.अ.), मिलूपूधू(धु) विभ्यस्तन् '(उणा-३६६) । बाहुलकात् 'कृवापाजिमि-'(उणा-१)इत्युण्, 'आतो युक्-७।३।३३।। 'वसेस्ति: '(उणा-३१९)इति तिप्रत्यये वातिरपि । वायतीति वा । 'पै ओवै शोषणे'(भ्वा.प.अ.), 'कृवा- "वायुर्मरुत्वान् श्वसनः पवनो मरुतोऽनिलः । पा-'(उणा-१)इत्युण् । २ सम्यगीरयति समीरः । 'ईर नभस्वान् क्षिपणुर्वातिः शुषिरो नघटो वहः ॥"[ ]इति गतिकम्पनयो:'( ), पचाद्यच् । “सम्यगीरयति प्रेरयति" साहसाङ्कः । १२ अहिभिः सः कास्यते अहिकान्तः । [ ] इति कौमुदी । ३ एकदेशविकृतस्याऽनन्यत्वात् २३ पवतेऽसौ पवमानः । 'पङ पवने '(भ्वा.आ.से.), ५० २० समिरः । समेति वा । 'इण् गतौ'(अ.प.अ.), बाहुलकाद् 'पङयजोः शानन '३।२।१२८॥ 'आने मक'७।२८२ ॥ इति रक्, कित्त्वाद् गुणाभावः । ४ पुनाति पवनः । 'पूञ् मुक् । १४ म्रियतेऽनेन क्रुद्धेन मरुत् । 'मुङ् प्राणत्यागे' पवने'(त्र्या.उ.से.), 'बहुलमन्यत्रापि'(उणा-२३६)इति युच् । ५ आशु शीघ्रं गच्छति आशुगः । 'गम्लु गतौ'(भ्वा. (तु.आ.अ.), 'मृग्रोरुतिः '(उणा-९४) इत्यूतिः। मरुत इत्यप.अ.), 'अन्यत्रापि-'३।२।१०१ ॥ इति डः । ६ नभसः । दन्तोऽपि । "मारुतः स्पर्शनः प्राणः समीरो मरुतो मरुत्" श्वास इव नभःश्वासः, तालव्यदन्त्यौष्ठ्यमध्यः। ७ नभो- [ ] इति विक्रमादित्यः । “मरुतेऽपि हलन्तता''[ ] ऽस्त्यस्य नभस्वान् । 'तदस्यास्ति-'५।२।९४॥इति मतुप, इति शब्दप्रभेदः । १५ प्रकम्पयति प्रकम्पनः । 'कपि 'तसौ मत्वर्थे '१।४।१९ ॥ इति भसंज्ञकत्वान्न रुत्वम् । चलने'(भ्वा.आ.से.), णिजन्तः, ‘ण्यासश्रन्थ-'३।३।१०७॥ २. 'डोष्' इति मोति' इति३॥ ८ णे १. कोष्ठान्तर्गतपाठः पदचन्द्रिकासम्मतः, "खेऽन्तं जगाम काञ्चनसरसमसौदामनीलताधामास्तम् । कुवलयमिव सरजस्सरसमसौदामनोलताधामास्तम्॥" इति टीकासर्वस्वे, भा-१, ११३८॥, पृ.५६॥ २. 'डीष्' इति१॥ ३. '-लि' इति३.४॥ ४ 'कम्पाक-' इति मूलम्।। ५. '-जिमि-' इति १.२.४.५प्रतिषु नास्ति ॥ ६. 'ओपै वै' इति१.२.४.५ ॥ ७ '-तीति' इति३॥ ८ द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, शो-५७, पृ.८२ ॥ ९. इतोऽग्रे ३प्रतौ 'तु' इति दृश्यते ॥ १०. 'एका-' इति२॥ ११. '-तीति' इति४॥ १२. '-णे' इति२.३॥ १३. 'वायुशरीर-' इति५ ॥ १४. द्र. टीकासर्वस्वम्, भाग-१, ११६२ ।।, पृ.४६ ॥, पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्री-५८, पृ.८३ ॥ १५. चुरादेः क्षेपार्थकेरधातुर्युक्तः ॥ १६. द्र. माधवीयधातुवृत्तिः, अदादिः, धातुसं-११, पृ.३२९ ॥ १७. 'वी' इति३.४॥ १८. '-तमि-' इत्युणादिगणसूत्रे नास्ति ॥ १९. 'नपटरो' इति१ ॥ २०. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्रो-५८, पृ.८२ ॥, रामाश्रमी १।१।६२॥, पृ.३२॥ २१. '-' इति३॥ २२. च्' इति१॥ २३. 'रु-' इति३॥ २४ '-तः' इति५ ॥ २५. 'ते' इति१.३ ॥, 'निगरणचलनार्थेभ्यश्च'१३८७॥ इति ण्यन्तात् परस्मैपदम् ॥ ' इति२.३" . क्षेपार्थकरघातपटरो' इति१ ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy