SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ १०८१-१०८४] व्युत्पत्तिरत्नाकरकलिता ४९१ मन्दतेरप्याके मन्दाकानि स्रोतांसि सन्त्यस्यामिति वा । दयते रक्षतीति पृषोदरादिर्वा । कलिन्दतनयाऽपि। ४ सूर्या"मन्दनाम्नः सरसोऽकति मन्दाकिनी''[]इति कौमुदी । जाता सूर्यजा। 'अन्येष्वपि-'३।२।१०१॥ इति डः। ५ यमेन ८ शान्तनोर्महिपी भूत्वा भीष्मनाम कुमारं सूतवती यमलेन जातत्वाद् यमा, द्वितीयस्वरान्तः। पञ्च यमुनायाः ॥ भीष्मसूः । 'पूङ् प्राणिप्रसवे'(अ.आ.अ.), 'सत्सूद्विष- रेवेन्दजा पूर्वगङ्गा नर्मदा मेकलाद्रिजा ॥१०८३॥ द्रुह-'३।२।६१ ॥ इति क्विप् । ९ एवं कुमारं सूते कुमार १ रेवते गच्छति रेवा । 'रेव प्लवगतौ'(भ्वा.आ. सूः, स्त्रीलिङ्गावेतौ । चमूशब्दवद् रूपाणि ॥१०८१॥ से.), अच्, टाप। "रेव्यतेऽसाविति कर्मणि 'गुरोश्च हलः' १० सरितां वरा सरिद्वरा । ११ विष्णुपादार्घसम्भूत ३।३।१०३॥ इत्यकारान्ताट्टाप्"[]इति सर्वधरः । २ इन्दोत्वाद् विष्णुपदाद् भवति विष्णुपदी । भवतीत्यर्थे ऽण, जता इन्दुजा । "सोमवंशोद्भवत्वादुपचारात् सोमेन पुरूसंज्ञापूर्वकत्वाद् वृद्ध्यभावः । 'कुम्भपदीषु च'५।४।१३९ ॥ रवसाऽवतारित्वात् [वा] सोमोद्भवा"[पदचन्द्रिका, भा-१, १० इति वा साधुः । १२-१५ सिद्धादिभ्यश्चतुर्थ्य आपगा वारिवर्गः, थो-३६०] इति तु मिश्राः । ३ [पूर्वं गङ्गा ४० शब्दो योज्यते, तेन सिद्धापगा, स्वरापगा, (स्वर्यापगा, पूर्वगङ्गा]। ४ नर्म क्रीडाम, स्वर्गाख्यं सुखं वा ददाति खापगा)। "स्वर्णदी, वाप्रकरणे 'गिरिनद्यादीनामुपस नर्मदा । ५ मेकलाद्रेर्जाता मेकलाद्रिजा । मेकलनाम्न ङ्ख्यानम्"(वा- ८।४।१०॥)[]इति पूर्वटीकाकृतः, वयं ऋषेः कन्यका मेकलकन्यकाऽपि । मेकलो विन्ध्यस्तत्प्रभवतु तत्र गिरिनदी वक्रनदी वक्रनितम्बा इत्युदाहरणत्रयमेव त्वाद्वा । मेकल: कमध्यः, खमध्योऽपि । तथा च महादृष्टवन्तस्तेन स्वर्णदीत्यत्र 'पूर्वपदात् संज्ञायाम्-८।४।३॥ कविप्रयोगः-"यन्मेखला भवति मेखलशैलपुत्री"[ ]इति इति नित्यमेव णत्वमिति कौमुद्युक्तमेव पश्यामः । “यत्तु पञ्जिकासर्वधरादयः । पञ्च रेवायाः ॥१०८३॥ पुरुषोत्तमेन-"[स्वर्णदी] स्वर्नदी''[भाषावृत्तिः८।४।१०॥] . दावरी इति भाषावृत्तावुदाहृतम्, तदमूलम्, कातन्त्रादिव्याकरणेषु १ गां भुवं द्यति पयःपूरेण गोदा । 'दोऽवस्वर्णदीति नित्यणत्वदर्शनात्''[पदचन्द्रिका, भा-१, स्वर्ग- - खण्डने'(दि.प.अ.), 'आतोऽनुपसर्गे कः'३।२।३॥ । गोदन्ते २० वर्गः, श्री-४४] इति मिश्राः । १६ ऋषीणां कुल्या ऋषि ___ क्रीडन्त्यस्यामिति वा । 'गुद क्रीडायाम्'(भ्वा.आ.से.), ५० कुल्या । १७ हिमवतः प्रभवति हैमवती । १८ स्वः अच् । २ पयःपूरेण गां पृथ्वी द्यति गोदावरी । 'दोस्वर्गे वापी स्वर्वापी । १९ हरस्य शेखरोऽनयेति हर ऽवखण्डने '(दि.प.अ.), 'आतो मनिप(न)क्वनिब्वनिपश्च' शेखरा । एकोनविंशतिर्गङ्गायाः ॥१०८२॥ ३।२७४ ॥ इति वनिप्, 'वनो र च'४।१७॥ इति डीप, यमुना यमभंगिनी कालिन्दी सूर्यजा यमा । रश्चान्तादेशः । द्वे गोदावर्याः ॥ १ यच्छति सद्गतिमिति यमुना । 'यमु नियमने' तापी तपनी तपनात्मजा । ( ), 'यमु( यम) उपरमे'(भ्वा.प.अ.) अतो वा । १ तापयति तापिः । तपेय॑न्ताद् 'अच इः' 'अर्जि (अजि) यमिशीङ् भ्य उनन् '(उणा-३४१)इत्युनन्, (उणा-५७८)इति इः, ङीषि तापी। २ तपति तपनी । 'अजाद्यतष्टाप्'४।१४॥ । २ यमस्य भगिनी यमभगिनी। 'तप सन्तापे'(भ्वा.प.अ.), नन्द्यादित्वाल्ल्युः । ३ तपयौगिकत्वाद् यमुन(यम)स्वसादयः । ३ कलिन्दानेरियं नस्याऽऽत्मजा तपनात्मजा । त्रीणि ताप्याः ॥ ३० कालिन्दी । 'तस्येदम्'४।३।१२० ॥ इत्यण । कालियं नागं यात् १. 'श्रो-' इति३॥ २. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, शो-४४, पृ.६६ ॥ ३ '-मानं' इति१.२॥ ४ --रकं' इति३॥ ५, '-द्रुह-' इति ४प्रतौ नास्ति ॥ ६. '-भा(पा)दाभ्यां सम्भू-' इति३॥ ७ ४प्रतौ नास्ति ॥ ८ कोष्ठान्तर्गतपाठः १.२प्रत्योस्ति ॥ ९. 'वक्ष्यामः' इति३ ।। १०. 'विभा-' इति३.४.५ ॥ ११. इतोऽग्रे १.२प्रत्यो: 'स्वापगा, खापगा' इति दृश्यते ॥ १२. '-या' इति१.२॥ १३. इतोऽग्रे १प्रतौ 'प्रयच्छति' इति दृश्यते ॥ १४. '-भ्यश्च' इत्युणादिगणे ॥ १५. '-ति' इति३.५॥ १६. द्र. पदचन्द्रिका, भा-१, वारिवर्गः, भो-२६०, पृ.३११॥ १७. ३.४प्रत्योर्नास्ति ॥ १८. द्र. टीकासर्वस्वम्, भा-१, ११०॥३२॥, पृ.१९९॥ १९. '-रणेति' इति१.२.४.५ ॥ २०. 'द्यन्ति' इति४.५ ॥ २१. 'ङीष्' इति१.२.५ ॥ २२. इतोऽग्रे १.२.५प्रतिषु 'गौरादित्वाद् ङीष्' इति दृश्यते, नन्द्यादित्वाल्ल्युटः टित्त्वात् 'टिड्डाणब्-'४।१।१५ ॥इत्यादिना ङीप् बोध्यम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy