SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ १०७०-१०७४] व्युत्पत्तिरत्नाकरकलिता ४८५ 'तत आगतः'४।३।७४ ॥ इत्यण, 'केकयमित्रयुप्रलयानां इत्याचार्याः । "क्षीरोदादिष्वप्युपमया सागरव्यपदेश:"[] यादेरियः ७।३।२ ॥इतीयादेशः। ४ मेहति मिहिका । 'मिह इति भट्टाः । ३ अवारमिव पारं पारतटमस्य अवार- ३० सेचने'(भ्वा.प.अ.), बाहुलकादिकन् । धूममहिषी-धूमिका- पारः । ४ अकुत्सितं पारमस्य अकूपारः । 'अन्येषाधूमरी इत्यपि । ५ हिनोति वर्धते जलमनेनेति हिमम्। मपि-'६।३।१३७॥ इति दीर्घः । "न कुं पृथ्वीं पिपर्ति 'हि गतौ वृद्धौ च'(स्वा.प.अ.), बाहुलकान्मक् । हन्ति पूरयति मर्यादापालनादित्यकूपारः''[अम.क्षीर.१।९।१॥] सत्त्वानिति वा । 'हन (हन) हिंसागत्यो: '(अ.प.अ.), इति स्वामी । "अविद्यमानाः कुः पृथिवी पारेऽस्य''[ ] 'हन्तेर्हि च'(उणा--१४४) इति मक । ६ निहियते नीहारः। इति त्वन्ये । "न कुं पृथिवीं पृणोति कर्मण्यणि 'अन्ये'हृञ् हरणे'(भ्वा.उ.अ.), घजन्तः, 'उपसर्गस्य घजि-'६।३। षामपि-'६३ १३७॥ इति दीर्घत्वेऽकूपारः"[] इत्येके । ५ १२२॥ इति दीर्घः । ७ तुष्यन्त्यनेन तुषारः । 'तुष उदकानि धीयन्तेऽत्रेति, उदधिः । 'करणाधिकरणयोश्च' १० तुष्टौ'(दि.प.अ.), 'तुषारादयश्च'(उणा-४१९) इत्यारनि ३।३।११७ ॥ इति कर्मण्युपपदेऽधिकरणेऽर्थे किप्रत्ययः, 'पेषंवासवाहनधिषु च'६।३५८॥ इति उदकस्योदादेशः । साधुः । एते त्रयोऽप्यस्त्रियाम् । सप्त हिमस्य ॥ "असंज्ञायामप्युदादेशे उदधिर्घट इत्यपि"[ ]इति भट्टः । ६ ४० हिमानी तु महद्धिमम् ॥१०७२॥ अर्णासि सन्त्यत्रेति अर्णवः । 'अर्णसः सलोपश्च (वा१ महद्धिमं हिमानी । 'हिमारण्ययोमहत्त्वे'(वा ५।२।१०९॥)इति वप्रत्ययः । ७ वीचीस्तरङ्गान् मलते ४।१४९ ॥)इति ङीषानुकौ । एकं हिमसंहतेः ॥१०७२॥ धारयति वीचिमाली। 'मल धारणे'(भ्वा.आ.से.), ग्रहादि त्वाणिनिः । ८-११ यादसां स्रोतसां वारां नदीनां च पारावारः सागरोऽवारपारो ईशः, तेन यादईशः, स्रोतईशः दन्त्यसादिः, वारीशः, ऽकूपारोदध्यर्णवा वीचिमाली । नदीशः । यौगिकत्वाद् यादःपतिरित्यादयः । १२ सरांसि जलप्रसरणानि, सरांसि जलानि वा सन्त्यस्येति सर स्वान् । “सरो नीरे तडागे च''[] इति रुद्रः । भूम्नि १०७३॥ मतुप, 'तसौ मत्वर्थे '१।४।१९॥ इति भसंज्ञा, तेन न पदकार्यम् । सरस्वन्तौ इत्यादि । १३ स्यन्दत्यापोऽत्रेति ५० आकरो मकराद् रत्नाजलाद् निधि-धि-राशयः । . आकरा मकराद् रत्नाज्जलाद् निाध-धि-राशयः । सिन्धः, पुंसि स्त्रियां च । “सरित्सागरयोः सिन्धुः स्मृतः २० १ पारमापिपर्ति पारापारः, पृ पालनपूरणयोः' स्त्रीपुंसयोरसौ"[ ]। गौडस्तु-"नदो गजमदः सिन्धु (जु.प.से.), 'कर्मण्यण'३।२।१॥, जपादित्वाद् वत्वे र्देशो ना सरित स्त्रियाम्''[]इत्याह । 'स्यन्दू प्रस्रवणे' पारावारः । पारमावृणोति वा । पारमिवाऽवारमर्वा[क्] (भ्वा.आ.से.), 'स्यन्देः संप्रसारणं धश्च'(उणा-११) इत्युकूलमस्य दुस्तरत्वादिति वा। पारमपां न राति दत्त इति प्रत्ययः । १४ उदकानि सन्त्यत्र उदन्वान् । 'उदन्वानुपृषोदरादित्वाद् वा । २ "गर्भस्थेऽस्मिन् एतन्मात्रे सपल्या दधौ च'८।२।१३ ॥ इति साधुः । उदन्वन्तौ, उदन्वन्तः गरो दत्तः, ततो गरेण सह सद्यो जातत्वात् सगरः । इत्यादि । १५ मितं समर्यादं द्रवति गच्छति मितद्रुः । सगेणऽवतारित्वात् , 'तस्येदम्'४।३।१२०॥ इत्यणि सागरः" 'दु द्रु गतौ'(भ्वा.प.अ.), 'मितवादिभ्यश्च'(वा-३।२। [पदचन्द्रिका, भा-१, वारिवर्गः, श्रो-२२९]इति मिश्राः । १८०॥)इति डुः । १६ चन्द्रोदये आपः सम्यगुन्दन्ति "सगरपुत्राणामयं [तैः] खातत्वात्''[स्वोपज्ञटीका४।१०७३] क्लिद्यन्त्यात्रेति समुद्रः । सम्पूर्वाद् 'उन्दी क्लेदने' ६० १. 'तुष-' इति१.३.५ ॥ २. अम.क्षीरस्वामिटीकायां न दृश्यते ॥ ३. 'आ-' इति५ ॥ ४ अम.क्षीरस्वामिकृतटीकायाम्-"न कुं पृणाति मर्यादापालनादकूपारः ।" इति दृश्यते, पृ.६१ ॥ ५, द्र. पदचन्द्रिका, भा-१, वारिवर्गः, शो-२२९, पृ.२७२ ॥ ६ ‘-पि' इति५॥ ७. पदचन्द्रिकायाम्-"न कुं पृथ्वीं वृणोति । अणि (पा.३।२।१) पूर्ववद् दीर्धे "अकूवार" इत्यन्ये ।" इति दृश्यते, वारिवर्गः, थो-२२९, पृ.२७२।। ८१.३.४.५ प्रतिषु नास्ति ॥ ९ ‘णा-' इति३॥ १०. 'अर्णसो लोपश्च' इति वार्तिकस्वरूपं दृश्यते ॥ ११. 'श्रो-' इति१.३.४.५ ।। १२. द्र. रामाश्रमी१।१०।१॥, पृ.११९॥ १३. 'साधुः' इति३.५॥ १४ 'संज्ञा' इति१ ॥ १५. 'प्रश्र-' इति३, 'श्रवणे' दृति स्वामिमैत्रेयौ ॥ १६. '-द्यत्य-' इति३.४, ' द्यतेऽ-' इति१॥ यादः-स्रोतो-वा-नंदीशः सरस्वान् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy