SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ ४७३ १०४५-१०४९] व्युत्पत्तिरत्नाकरकलिता आहतं ताडितं रूप्यमुच्यत इत्यन्वयः । "रूप्यं स्यादा- १ पित्तं लाति पित्तला, स्त्रीक्ली. । 'ला दाने, हत(-ते) स्वर्णरजते रजतेऽपि च''[विश्वप्रकाशकोशः, (अ.प.अ.), 'आतोऽनुपसर्गे कः'३।२।३।। २ आ इयर्ति यान्तवर्गः, श्रो-३८] इति महेश्वरः । यथा- "मणिरूप्या- आरः, पुंसि, तत्र । वाचस्पतिस्तु-"पित्तलं त्वारमस्त्रि- ३० दिविज्ञानं तद्विदां नानुमानिकम् ।"[ ]इति अन्तस्था- याम्'["]इति क्लीबेऽप्याह । द्वे सामान्यतः पित्तलस्य ॥ द्यान्तोऽयम्, पवर्गाद्यान्तमपि । “रूपं स्वभावे सौन्दर्ये अथ तद्विशेषानाहनाणके पशुशब्दयोः ''[विश्वप्रकाशकोशः, पान्तवर्गः, थो१]इति महेश्वरः ॥ अथाऽऽरकूट: कपिलोहं सुवर्णकम् ॥१०४७॥ ___सामान्येन हेमनामान्युक्त्वा, अथ विशेषतः प्राह- रिरी रीरी च रीतिश्च पीतलोहं सुलोहकम् । अलङ्कारसुवर्णं तु शृङ्गीकनकमायुधम् ॥१०४६॥ १ अर्यत इत्यारः । 'ऋ सृ गतौ'(जु.प.अ.), १ अलकाराय सवर्णम अलडारसवर्णम । भावे घब् । आरस्य कूटः आरकूटः, पुंक्ली । अमर"शृङ्गी अलङ्काररचनाविशेषः, तदर्थं कनकं शृङ्गीकनकम्" क्षीरस्वामिनौ त्वमुम्-"रीतिः स्त्रियामारकूटो न स्त्रियाम्' []इति स्वामी । "स्त्री शृङ्गी मण्डलस्वर्णम्''[]इति [अमरकोषः२।९।९७॥] इति पित्तलाख्यमाहतुः । २ कपि वर्णं लोहं कपिलोहम् । ३ सुवर्णप्रतिकृतिः सुवर्णकम् । रत्नकोषः । “भूषणं कनकं शृङ्गी''[]इति नाममाला 'इवे प्रतिकृतौ'५।३।९६ ॥ इति कन् ॥१०४७॥ ४-५ ४० च । अतः शृङ्गीत्यपि नामाऽस्य । शृङ्गिहस्वान्ता च । रीयते द्रवति रिरी, रीरी च । 'खुरक्षुर-'(हैमोणा-३९६) न जानी [तथा च बाणः ]"वर्षपर्वतसमूहमिवाऽन्तःस्थितापरिमाण- इति रे निपात्यते । ६ रिणन्त्येनां रीतिः । 'री गतिरेषशृङ्गिहेमकूटं राजकुलम्''[कादम्बरी PP360-61] इति । णयोः '(व्या.प.अ.), स्त्रियां क्तिः । ७ पीतवर्णं लोहं 'सर्वतोऽक्तिन्नर्थात् '(गणसू-४।१।४५॥)इति ङीर्षि शृङ्गी । पीतलोहम् । ८ शोभनं लोहं सुलोहम्, स्वार्थे कनि यन्महे श्वर:-"शङ्गी विषया(विषाया) मृषभे स्वर्णमीन- सुलोहकम् । अष्टौ हेमाभपित्तलस्य ॥ विशेषयोः' विश्वप्रकाशकोशः, गान्तवर्गः, श्रो-२२] इति । ब्राह्मी त राज्ञी कपिला ब्रह्मरीतिर्महेश्वरी ॥१०४८॥ २० "गौरादित्वाद् डीषि, स्वर्णविशेषोऽलङ्कारमकरिका''[ ] इति १ ब्रह्मण इयं ब्राह्मी । 'ब्राह्मोऽजातौ'६।४।तट्टीका । ३ आयुधमिव आयुधम् । त्रीणि 'कुंदन' १७१ ।। इति साधुः । २ राजत इति राज्ञी, प्राग्वत् । ३ इति ख्यातस्य ॥१०४६ ॥ कपिला वर्णेन । ४ ब्रह्मणो रीतिः ब्रह्मरीतिः । ५ रजतं च सुवर्णं च संश्रुिष्टे घनगोलकः । महती चाऽसावीश्वरी च महेश्वरी । यदाह धन्वन्तरिः- ५० "राजरीतिः स्मृता राज्ञी राजपत्नी महेश्वरी । १ घनश्चाऽसौ गोलकश्च घनगोलकः, पुंक्ली. । ब्राह्मी ब्रह्मरीतिश्च कपिला पिङ्गलाऽपि च ॥१॥" "तारहेम्नी त संशिष्टे घनगोलकमस्त्रियाम्"["]इति वाच- धन्वन्तरिनिघण्ट. सवर्णादिः षष्ठो वर्गः श्री-१८-१९]इति। स्पतिः। संश्रूिष्टे इति, मिलिते । एकं रूप्यहेम्नोर्मिलितयोः ॥ पञ्च पीतरक्तपित्तलस्य । 'सरतलउ' इत्यादिभाषा ॥१०४८॥ पित्तलाऽऽरे कांस्ये विद्युत्प्रियं घोषः प्रकाशं वङ्गशुल्वजम्। १. '-त-' इति१॥ २. द्र. अनेकार्थकैरवाकरकौमुदीटीका, भा-१, २।३७० ॥, पृ.२१४॥ ३. 'नामके' इति विश्वप्रकाशकोशे, पृ.१०३॥ ४ 'आह' इति१ ॥ ५. द्र. पदचन्द्रिका, भा-२, वैश्यवर्गः, श्री-६६८, पृ.७५८ ॥, तत्र 'अलङ्काररचनाविशेषः' इत्यस्य स्थाने 'अलंकारमकरिका' इति दृश्यते ॥ ६. इतोऽग्रे १प्रतौ 'वा' इति दृश्यते ॥ ७ 'कनक-' इति४॥ ८ द्र. टीकासर्वस्वम्, भा-३, २।९।९६ ॥, पृ.२३४ ॥, रामाश्रमी२।९।९६ ।।, पृ.४४३॥ ९, -क ' इति४.५॥ १०. '-ङ्गी-' इति१ ॥ ११. 'ङीष्' इति१, 'ङीः' इति२, 'डीप्' इति३॥ १२. 'संसृष्टे' इति१॥ १३. द्र. स्वोपज्ञटीका ४।१०४७ ॥, पृ.२३३ ॥ १४ ४प्रतौ नास्ति ॥ १५. 'ला दाने' इति १.२.३.५प्रतिषु नास्ति ॥ १६. इतोऽग्रे ४प्रतौ 'स्त्रीक्ली' इति दृश्यते ॥ १७. '-दाह' इति३॥ १८. '-क्लीबः' इति४॥ १९. 'कपिलो' इति१॥ २०. 'क्षुरखुर-' इति३॥ २१. १.३.४प्रतिषु नास्ति ॥ २२-१. '-पुत्री' इति, २२-२. 'ब्रह्माणी' इति च धन्वन्तरिनिघण्टौ, पृ.२७३ ।। २३. '-लौ' इति३॥ २४ 'इति भाषा' इति५ ।। Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy