SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ ४६२ अभिधानचिन्तामणिनाममाला [तिर्यक्काण्डः-४, पृथ्वीकायः भुवं धरति भूधः । 'धृञ् धारणे'(भ्वा.उ.अ.), मूलविभुजा- हिमस्याऽऽलयो हिमालयः । ६ हिमं प्रस्थेऽस्य हिमदित्वात् कः, 'इको यणचि'६।१७७॥ कित्त्वाद् गुणाभावः। प्रस्थः । ७ भवान्याः पार्वत्या गुरुः पिता भवानीगुरुः। यौगिकत्वात् कुध्रमहीध्रादयः । १२ भुवं धरति भधरः । सप्त हिमाचलस्य ॥१०२७॥ 'धृञ् धारणे'(भ्वा.उ.अ.), यौगिकत्वाद् महीधरभूभृदादयः । हिरण्यनाभो मैनाकः सुनाभश्च तदात्मजः । १३ धरति धरः। पचाद्यच् । ध्रियते पृथिव्येति वा । १ हिरण्यं नाभावस्य हिरण्यनाभः। 'नाभेः संज्ञा'ऋदोरप्'३।३५७।। १४ हा देशान्तरं नेतुमशक्यः अहार्यः । याम्'( )इत्यच्समासान्तः, 'यस्येति च'६।४।१४८॥ । २ 'हब् हरणे'(भ्वा.उ.अ.), 'ऋहलोर्ण्यत्'३।१।१२४॥ । १५ मेनकाया अपत्यं मैनाकः । पृषोदरादिः । ३ शोभना न गच्छति स्थावरत्वादिति नगः । 'गम्लु गतौ'(भ्वा.प.अ.), नाभिरस्य सुनाभः । 'नाभेः संज्ञायाम्'( )इत्यसमा'अन्यत्रापि(अन्येष्वपि) दृश्यते'३।२।१०१॥ इति डः, 'नभ्रा सान्तः । तस्य हिमालयस्याऽऽत्मजः तदात्मजः । त्रीणि ४० १० एनपात्-'६।३।७५ । इनि नप्रकृत्या, 'नगोऽप्राणिष्वन्यतर- हिमालयसूतस्य ॥ स्याम्'६।३१७७ ॥ इति नः प्रकृतिभावो वा । अगोऽपि। रजताद्रिस्तु कैलासोऽष्टापदः स्फटिकाचल: सामान्येन पञ्चदश पर्वतस्य । शेषश्चात्र-"गिरौ प्रपापी कट्टार ॥१०२८॥ उर्वङ्गः कन्दराकरः''[शेषनाममाला४।१५८ ॥]इति ॥ १ रजतमयोऽद्रिः रजताद्रिः । २ कं जलम् अथ विशेषादाह इला भूमिः, तयोरास्ते कैलासः । के लसनमस्येति वा अथोदयः केलासः, स्फटिकम्, तस्याऽयं कैलासः । किलासो धनदः, पूर्वाद्रिः तस्यायमिति वा। 'तस्येदम्'४।३।१२०॥ इत्यण् । "केलि: १ उद्यन्ति ग्रहा अस्मादिति उदयः । 'इण् गतौ' । प्रयोजनमस्य कैलः । 'चुडादिभ्य उपसङ्ख्यानम्'( ) (अ.प.अ.), 'एरच्'३।३५६॥ २ पूर्वश्चाऽसावद्रिश्च पूर्वाद्रिः।। इत्यण् । आस्यतेऽस्मिन्निति आसः । 'आस उपवेशने' द्वे उदयाद्रः ॥ (अ.आ.से.), 'हलच'३।३।१२१ ॥ इत्यधिकरणे घञ् । ५० २० चरमाद्रिरस्तः कैलश्चाऽसावाऽऽसश्चेति 'विशेषणं विशेष्येण'२११५७ ॥ इति १ चरमः पश्चिमोऽद्रिः चरमाद्रिः । २ अस्त- संज्ञात्वाल्लोहितशाल्यादिवत् समासः [नित्यम्] ''[मा.धातुयति ग्रहादीनामनुपलक्ष्यं करोति अस्तः । नामधातोर्णि- वृत्तिः, अदादिः, धातुसं-१४] इति माधवः । ३ अष्टौ जन्तादच् । अस्तं ग्रहादीनामदर्शनमत्राऽस्तीति, अर्शआदि- पदान्यस्य अष्टापदः । 'अष्टनः संज्ञायाम्'६।३।१२५ ॥ त्वादच् वा। "अव्ययानां भमात्रे टिलोपे अस्तः"[ ] इति इति दीर्घः । ४ स्फटिकमयोऽचलः स्फटिकाचलः । स्वामी । द्वे अस्ताद्रेः ।। चत्वारि कैलासस्य । शेषश्चात्र- "कैलासे धनदावासो उदगद्रिस्त्वद्रिराट् मेनका- हराद्रिर्हिमवद्धसः"[शेषनाममाला४।१५९ ॥ ॥१०२८॥ प्राणेशो हिमवान् हिमालयहिम - क्रौञ्चः कुञ्चः प्रस्थौ भवानीगुरुः ॥१०२७॥ १ क्रुञ्चति क्रुञ्चः । 'क्रुञ्च गतौ (भ्वा.प.से.), अच्, १ उदङ् उत्तरोऽद्रिः उदगद्रिः । २ अद्रीणां राट् प्रज्ञाद्यणि क्रौञ्चः । २ प्रज्ञाद्यणभावे क्रुञ्चः । कौञ्जोऽपि। ६० ३० अद्रिराट्। ३ मेनकायाः प्राणेशो वल्लभः मेनकाप्राणेशः। द्वे क्रौञ्चाद्रेः ॥ ४ हिमं प्रभूतमत्राऽस्ति हिमवान् । भूम्नि मतुप् । ५ अथ मलय आषाढो दक्षिणाचलः । १. 'नअ-' इति१.२॥ २. 'प्रतापी-' इति१.३.४॥ ३ 'कुट्टीर' इति४.५॥ ४ 'उद-' इति१.३.४॥ ५ '-लब्धि' इति१.२, '-लक्षं' इति३ ।। ६ द्र. पदचन्द्रिका, भा-२, शैलवर्गः, थो-४०, पृ.५९॥ ७ अम.क्षीरस्वामिकृतटीकायाम्-"अस्यत्यादीनस्यते वास्तः ।" इति दृश्यते, २।३।२ ॥, पृ.७८ ॥ ८. ३.४.५प्रतिषु नास्ति॥ ९. 'हिमालयस्य' इति१.२॥ १०. '-भौ' इति१.३॥ ११. 'अच् प्रत्यन्वव- '५।४।७५ ।। इत्यत्र 'अच्' इति योगविभागादजिति युक्तः ॥ १२. '-श:' इति३.४॥ १३. 'धनदस्यायमिति' ५॥ १४ 'स्फु-' इति३॥ १५. स्वामिमतेऽयं पाठः, 'कुञ्च क्रुञ्च ('कुन्च कुन्च' इति धातुप्रदीपे) कौटिल्याल्पीभावयोः' इति मैत्रेयसायणौ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy