SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ ९३५-९३८] (तु.प.अ.), तुदादिः, 'क्षै जै सै क्षयें ' (भ्वा.प.अ.), 'क्षि हिंसायाम् ' (स्वा.प.अ.) एतेभ्यः 'वसेस्ति: ' ( उणा - ६१९) इति विधीयमानो वसेस्तिप्रत्ययो बाहुलकाद् भवति, गुणाभावश्च । अथवा 'स्त्रियां क्तिन् '३ । ३ । ९४ ॥ कर्मण्यधिकरणे वा भवति । "क्षियन्ति ताम् "[ ] इति तु भट्टसर्वधरौ । १५ क्षूयते शब्दयते स्तूयते स्तोतृभिः, क्षुवन्त्यस्यां भूतानीति व क्षोणि: । 'टुक्षु शुब्दे' ( अ.प.से.), 'वहिश्रश्रुयुगु- '(उणा४९१) इत्यादिना बाहुलकाद् निः । 'कृदिकारात्- '(गणसू४ । १ । ४५ ) इति ङीषि क्षोणी । तृतीयस्वरान्तोऽप्ययम् । १० १६ निरूपिता एव धातवस्तेभ्य औणादिके मनिनि व्युत्पत्तिरत्नाकरकलिता बाहुलकात् क्षमा इति रूपसिद्धिः । क्षमते भारमिति वा । 'क्षमूष् सहने ' (भ्वा. आ.वे.), अच् । १७ नाऽस्त्यन्तोऽस्या अनन्ता । १८ जिनन्ति वयः परिणामं लभन्तेऽस्यामिति ज्या । 'ज्या वयोहानौ' (क्र्या. प. अ.), भिदादित्वादङ्, संज्ञापूर्वकत्वाद् बहुलवचनाद् वा सम्प्रसारणं न भवति । जयतीति वा । 'जि जये' (भ्वा.प.अ.), अघ्न्यादित्वाद् यत् । " ज्या मौर्वी ज्या वसुन्धरा ''[ शाश्वतकोशः, श्रो- ६२९] इति शाश्वतः । १९ कार्ति कूयते वा कुः । 'कै शब्दे'(भ्वा. प.अ.), 'कूङ् शब्दे'(भ्वा.तु.आ.अ.) वा, मितद्र्वादित्वाद् २० डुः। २० वसूनि सन्त्यस्यां वसुमती । ' तदस्याऽस्त्यस्मि न्निति मतुप् '५।२।९४ ॥, ' उगितश्च' ४ ११ ॥ ६ ॥ इति ङीप् । २१ मह्यन्तै भूतान्यस्याम्, म वा मही । 'मह पूजायाम् ' (भ्वा.उ.से.), 'पुंसि संज्ञायाम्- '३३ । ११८ ॥ इति प्रायोग्रहणाद् घः, गौरादित्वाद् ङीष् । " महेर्बाहुलकाद् 'अच इ: ' (उणा-५७८), महि:, ङीषि तु मही" []इति स्वाम्याद्यैः । यद्वा मानेन परिमाणेन स्वगुणेन स्वस्माद् भवनं परिमाणं पातालेन जहात्यतिक्रामति, मानशब्दाज्जहातेश्च महीति, पृषोदरादित्वात् । २२ गीयते स्तूयते - Jain Education International ४१५ ऽसाविति गायन्त्यस्यां स्थिताविति गौः । गच्छन्त्यस्यां भूतानीति वा । 'गाङ् गतौ ' (भ्वा.आ.अ.), 'गै शब्दे' ३० (अ. प. अ.), 'गम्ल गतौ ' ( भ्वा.प.अ.) वा एभ्यो 'गमेर्डो: ' (उणा - २२५ ) इति कर्तरि कारकेष्वधिकरणे वा डोप्रत्यय:, 'गोतो णित् ७ । १ ।९० ॥ इति च णिद्वद्भावाद् वृद्धि:, गातेः स्तुत्यर्थस्याऽत्र ग्रहणम् । अत्र भाष्यम्गौरिति पृथिव्या नामधेयम्, यद्दूरं गता भवति, यच्चाऽस्यां भूतानि गच्छन्ति, गातेवकारो नामकरण इति, अस्यै स्कन्दस्वामी दूरं गता भवति, नैरन्तर्येणाऽऽत्मनः सकाशादिव तद्दूरेऽप्युपलब्धिर्गतिक्रियाव्यवहारः, अन्यत्राऽन्यत्र चोपलब्धेर्दूरोपदेशप्रत्ययोत्पत्तिः, रूढ्यर्थसम्बन्धाच्च गमिरत्र नैरन्तर्योपलब्धदूरविशिष्टं गमनमादत्ते, तक्षा परिव्राजक इति ४० यथा । गोरूपधरत्वाद् वा । २३ गोत्राः शैलाः सन्त्यस्यां गोत्रा । 'अर्शआदिभ्योऽच् '५ ॥ २ ॥ १२७ ॥ । यद्वौ 'गु[ङ्] अव्यक्ते शब्दे' (भ्वा.आ.अ.), 'गुधृवीपचिवचियमिमनितनिसदिछदिक्षदिभ्यस्त्र: ' ( उणा - ६०६) इति त्रप्रत्ययः, गुणः, अव्यक्तवाचो मृगपक्ष्यादयोऽस्यामव्यक्तं शब्दं कुर्वन्तीति गोत्रा । यद्वा गोशब्दे उपपदे 'त्रै पालने ' (भ्वा.आ.अ.) इत्यस्माद् 'आतोऽनुपसर्गे कः '३ । २ । ३ ॥ टाप् गास्त्रायते रक्षति यवसोदकवत्तया । यद्वा गोभिरादित्यकिरणैर्वृष्टिप्रदानेन त्रायते रक्षते ( रक्षति) इति, 'कृत्यल्युटो बहुलम् '३।३ ।११३ ॥ इति कर्मणि 'आतोऽनुपसर्गे कः '३ ।२ ॥३॥ । यद्वा ५० गोशब्दात् तस्य समूह: '४ । २ । ३७ ॥ इत्यधिकारे 'खलगोरथात् '४।२।५० ॥ इत्यनुवृत्तौ ' इनित्रकटयचश्च '४।२ ।५१ ॥ इति त्रप्रत्ययः । गवां समूह' मत्वर्थीयेऽकारे गोसमूहोऽस्यामस्तीति गोत्रा । गां जलं त्रायत इति वा । २४ भूतानि दधाति धारयति भूतधात्री । औणादिकः -ष्ट्रन् ' (उणा - ५९८ ) इति ष्ट्न्, षित्त्वात् ङीष् । २५ क्षियन्ति निवसन्त्यस्यां प्राणिनः, क्षयन्ति क्षायन्ति (क्षायन्ति क्षयन्ति ) " १. इदं सूत्रं १.३.४.५ प्रतिषु नास्ति ॥ २. 'यद्वा' इति४ ॥ ३. "क्षियन्त्येतां क्षितिः" इति अम.क्षीरस्वामिकृतटीकायाम्, २॥१॥२॥ पृ.७० ॥ ४. २.३.४.५ प्रतिषु नास्ति ॥ ५ ' - द्रु' इत्युणादिगणसूत्रे नास्ति ॥ ६. क्षितिशब्दव्युत्पत्त्याम् ॥ ७ - माणं' इति३ ॥ ८. इतोऽग्रे ४.५ प्रत्योः 'इति वा' इति दृश्यते ॥ ९ 'ते' इति५ ॥ १०. 'अस्यां सन्ति' इति४ ॥ ११. 'ङीष्' इति३ ॥ १२. 'मह्यन्ति' इति३, 'मह्यति' इति५ ॥ १३. ' -न्ते' इति३ ॥ १४. 'ङीप् ' इति५ ॥ १५. अम. स्वामिकृतटीकायाम् - " महति मही" इत्येव दृश्यते, २ ।१ ।३ ॥ पृ.७० ॥ १६. द्र. पदचन्द्रिका, भा- २, भूमिवर्गः, श्रो-३, पृ.५ ॥ १७. ' - णामेन' इति ॥ १८. 'ग्रहण' इति ॥ १९. 'अस्याः' इति३.५ ॥ २० तथा' इति२ ॥ २१. 'यथा' इति ॥ २२. ' - यमिसदिक्षदिभ्यस्त्रः' इत्युणादिगणे ॥ २३. ' -कत्वात्तया' इति४.५ ॥ २४. 'रक्ष्यते' इति५ ॥ 'हो' इति३ ॥ २६. 'ते' इति५ ॥ २७ १ प्रतौ नास्ति, 'क्षि-' इति३.४.५ ॥ २५. For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy