SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ १० ९३३-९३४] मल्ल धारणे' (भ्वा.आ.से.), कर्मणि घञ् । ८ भिन्दन्ति भिल्लाः । 'भिदिर् विदारणे' (रु.उ. अ.), बाहुलकाल्लः । भिदं विदारणं लान्तीति वा । ९ किरन्ति विक्षिपन्ति बाणानिति किराताः । 'कृ विक्षेपे ' ( तु.प.से.), 'कृवृ व्युत्पत्तिरत्नाकरकलिता Jain Education International ४१३ कलि'(हैमोणा-२०९)इत्यातर्क्, 'ऋत इद्धातोः ७ । १ । १०० ॥ ॥ म्लेच्छन्त्यव्यक्तं वदन्ति म्लेच्छाः । ' म्लेच्छ अव्यक्ते शब्द ' (भ्वा.प.से., चु.उ.से.), अच् । म्लेच्छानां जातयो म्लेच्छजातयः ॥९३४ ॥ इत्याचार्य श्रीहेमचन्द्रविरचितायामभिधानचिन्तामणौ नाममालायां मनुष्यकाण्डस्तृतीयः ('सर्वाङ्गीणकलाविलासनिलयः कल्पद्रुमाभः कलौ । जाग्रत्सर्वजनीनमञ्जुमहिमो मित्रप्रतापोदयः I ॥ १ ॥ श्रीमच्छ्रीविधिपक्षगच्छगणभृद् भूभृन्नताङ्घ्रिद्वयः । श्रीकल्याणसमुद्रसूरिसुगुरुः सूरीन्द्रचूडामणिः तन्निर्देशविधायिवाचकवर श्रेणीकिरीटोपमा भास्वत्साधुगुणौघशालिंविनयाच्चन्द्राभिधा वाचकाः 1 तच्छिष्या 'रविचन्द्र' इत्यभिधयां तेषां विनेयो व्यधादेनं वाचकदेवसागरगणिर्व्युत्पत्तिरत्नाकरम् ॥ २ ॥ ) ॥ इति श्रीवाचकवरदेवसागरविरचितयामभिधानचिन्तामणिनाममालायां व्युत्पत्तिरत्नाकरटीकायां मर्त्यकाण्डस्तृतीयः ॥ १. ' इत्यादिनातक्' इति१ ॥ २. 'अव्यक्तायां वाचि' इति क्षीरतरङ्गिणीधातुप्रदीपौ ॥ ३. 'मर्त्य-' इति ॥ ४. 'नाममालायामभिधानचिन्तामणौ तृतीयष्कांडः' इति२ ॥ ५. कोष्ठान्तर्गतपाठस्थाने ३ प्रतौ " यावद्गङ्गातटे भाति पुरं श्रीपट्टनायकम् । तावज्जैनकथालोके यावत्तिष्ठति पुस्तकम् ॥१ ॥, श्रीमज्जिनराजाय नमः । सांगानेरनगरेति लिखितोऽयं पं. यशोरूपाकरेण वाच्यमान चिरं जीयात् ॥” इति दृश्यते ॥ इतोऽग्रे ५ प्रतिरुपलब्धा ॥ ६. 'सागर' इति ॥ ७. शील- इति५ ॥ ८. 'धिया' इति४ ॥ For Private Personal Use Only २० www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy