SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ पानम् ३८८ अभिधानचिन्तामणिनाममाला [मर्त्यकाण्डः-३ [अमरकोषः २।९४॥] इत्यमरः । "निमयाद् भाण्डपरि १ आधीयतेऽसौ आधिः । 'उपसर्गे घो: किः' वर्तनात्"[अम.क्षीर.२।९।४॥] इति क्षीरस्वामी । एकं 'पालटी ३३९२॥ । २ बध्यते सम्बध्यते बन्धकः । 'बन्ध ३० लीधुं' इति ख्यातस्य ॥८८१॥ बन्धने '(त्या.प.अ.), 'कृञादिभ्यः [संज्ञायां] वुन्'(उणाअधमर्णो ग्राहकः स्यात् ७१३) । यदधमणेन उत्तमर्णस्य भूम्यादि आयत्तं क्रियते, तन्नाम्नी द्वे । 'ग्रहणउं'' इति भाषा ॥८८२॥ १ अपचयहेतुत्वादधमृणमस्य अधमर्णः । अधमः अथ मानविशेषानाहऋणेऽधमणः, अत एव निर्देशात् सप्तमीसमासः । अधमृणमस्येति बहुव्रीहिर्वा । निष्ठान्तस्य परनिपातोऽत एव निर्देशात् "ऋणेऽधमोऽधमर्णः, राजदन्तादित्वात् परनिपातः" १ तुला कांटउंताकडीघडीत्यादीनि विविधनामानि [अभि-, स्वोपज्ञटीका३।८८२॥] इत्याचार्याः । एकं ग्राहक आद्यानि येषां ते तुलाद्याः, तैर्यन्मीयते तत् पौतवं मानमित्य१० स्य । 'ऋणीया' इति भाषा ॥ न्वयः । पुनाति पोतुः बहुलवचनाद् भावे 'वसं तुन्(वसेउत्तमर्णस्तु दायकः । स्तुन्) '(उणा-७५) इति तुन् । पोतोरिदं पौतवम् । 'तस्येदम्' ४।३।१२०॥ इत्यण् । पवर्गाद्यादिः । तुलाज्ञानं शास्त्रान्तराद् ४० १ उपचयहेतुत्वादुत्तममृणमस्य उत्तमर्णः । ऋणे उत्तम ज्ञेयम्, तथापि संक्षेपतः प्रदर्श्यते, यथाउत्तमर्णः । “राजदन्तादिः''[अभि-,स्वोपज्ञटीका ३८८॥] "ब्रह्मविष्णुमहेशानां त्रिधा प्रोक्ता तुला बुधैः ।। इत्याचार्याः । ददाति दायकः । ण्वुल, 'आतो युक् -' सूक्ष्म१मध्यरबृहत्त्वेन३ लक्ष्यन्ते लक्षणेन ताः ॥१॥ ७।३।३३ ।। इति युक् । एकं दायकस्य ॥ शौल्बद्व्यङ्गुलशिक्याऽष्टाङ्गलियुक्तिजयष्टिका । प्रतिभूर्लग्नकः साक्षी स्थेयः ब्राह्मकण्टकमध्या सा हेमरत्नानि मानकृत् ॥२॥ १ धनिकाधमर्णयोरन्तरेऽस्तीति प्रतिभूः । 'भुवः हस्तखादिरदण्डार्धचर्मकाष्ठादिशिक्यका । संज्ञान्तरयोः '३।२।१७९ ॥ इति क्विप् । अन्तरशब्दोऽत्र न रसधान्यफलादीनां मानकृद् वैष्णवी" तुला ॥३॥ . ग्रामाद्यन्तरवचनः । २ लगति लग्नः । 'लगे सङ्गे'(भ्वा.- पञ्चहस्ता लोहयष्टिर्मानादौ मानचिह्निता । २० प.से.), निष्ठा, 'क्षुब्धस्वान्तध्वान्त- '७।२।१८॥ इति साधुः, मानकृद् वस्तुभाराणां रौद्री शिक्यविवर्जिता ॥४॥ ततः स्वार्थे कन् लग्नकः । ३ साक्षाद् द्रष्टा साक्षी । 'साक्षाद् आपलं ब्रह्मतुलया वैष्णव्या वामणं ततः । ५० द्रष्टरि-'५।२।९१॥ इतीन् (इतीनिः), 'अव्ययानां भमात्रे एकस्थं गुरु तद्रौव्या तुलया मानमिष्यते ॥५॥ टिलोप:'( ) । ४ तिष्ठन्त्यस्मिन् स्थेयः, विवादपदनिर्णेता तासामनेकशो भेदास्तुलानां स्युस्त्रिधा च ते । प्रमाणभूतः पुरुषः । चत्वारि साक्षिणः । शेषश्चात्र सर्वे स्वलक्षणैर्लक्ष्या दण्डशिक्याऽल्पगौरवैः ॥६॥ “अथ साक्षिणि स्यान्मध्यस्थः प्राश्निकोऽप्यथः । सर्वदेवमयी प्रोक्ता तुला धर्ममयी परा । कूटसाक्षी मृषासाक्ष्ये सूची स्याद् दुष्टसाक्षिणिं ॥१॥" कूटं व्यवहरेद् यस्तु तुलायां स क्षयं व्रजेत् ॥७॥" [शेषनाममाला ३।१५४-१५५] ॥ []इति तुलालक्षणम्, उन्मानमेतत् । एकं पौतवमानस्य। आधिस्तु बन्धकः ॥८८२॥ ताकटीप्रभृति, 'तोलउँ' इति भाषा ॥ १. "विनिमयाद्' इति क्षीरस्वामिकृतटीकायाम्, २।९।४॥, पृ.२०१॥ २. 'स्वामी' इति४॥ ३. '-धु' इति३ ॥ ४. 'पूर्वनिपातः' इति स्वोपज्ञटीकायाम्, ३६८२॥, पृ.१९४ ॥ ५. मुद्रितस्वोपज्ञटीकायां न दृश्यते ॥ ६ स्वोपज्ञटीकासहिताभिधानचिन्तमणिनाममालायाम्-'प्रतिभूर्लग्नकः' तथा 'साक्षी स्थेयः' इति पृथग्रूपेण दृश्यते, तत्तु भिन्नार्थताप्रतिबोधनाय प्रतिभाति ॥ ७ --Z-' इति१.४॥ ८. '-रं' इति३.४॥ ९. '-णी' इति३॥ १०. १प्रतौ नास्ति ॥ ११. '-णो' इति३, '-j' इति४॥ १२. '-टो-' इति३ ॥ १३. '-दिवि-' इति४॥ १४. 'वा' इति४॥ १५. '-श्नवी' इति३ ॥ १६. '-नं' इति३ ॥ १७. 'सर्वस्व-' इति४॥ १८. 'एतदुन्मानम्' इति४ ॥ १९. 'पो-' इति३॥ २०. '-लो' इति३, '-लुं' इति४ ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy