SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ ७६७-७७१] व्युत्पत्तिरत्नाकरकलिता १ नह्यते जठरोपरि नागोदम् । पृषोदरादित्वात् ठक् (ठन्), 'ठस्येकः'७।३।५० ॥, 'किति च'७।२।११८॥, कुमुदादित्वाद्वा साधुः । २ उदरं त्रायतेऽनेन उदरत्राणम् । 'यस्येति च'६।४।१४८॥ । चत्वारि सामान्येन आयुधधरस्य । करणे ल्युट । द्वे उदरत्राणस्य । 'पेटी' इति भाषा ॥ 'तरकसंबंध' इति भाषा ॥ जङ्घात्राणं तु मत्कुणम् ॥७६८॥ तुल्यौ प्रासिककौन्तिकौ । १ जो त्रायेतेऽनेन जङ्घात्राणम् । करणे ल्युट् । १ प्रासः प्रहरणमस्य प्रासिकः । २ कुन्तः प्रहरण मस्य कौन्तिकः । उभयत्र 'तदस्य प्रहरणम्'४।४।५७ ॥ इति २ माद्यति हृष्यन्त्यनेन मत्कुणम् । पृषोदरादित्वात् साधुः । ठक् । द्वे भल्लधरस्य ॥ चतुर्थवर्गाद्यकवर्गाद्यपञ्चमस्वरमध्यः । द्वे जङ्घात्राणस्य । 'रागरङ्गावलिं' इति भाषा ॥७६८॥ पारश्वधिकस्तु पारश्वधः परश्वधायुधः ॥७७०॥ बाहुत्राणं बाहुलं स्यात् १-२ परश्वधः प्रहरणमस्य पारश्वधिकः, पारश्वधः। ४० 'परश्वधाट्ठञ् च'४।४।५८॥ इति ठञ्, चकाराण्णः । ३ १ बाहू त्रायेतेऽनेन बाहुत्राणम् । २ बाहुं लाति , परश्वध आयुधमस्य परश्वधायुधः । त्रयोऽपि तालव्यबाहुलम् । 'ला आदाने '(अ.प.अ.), 'आतोऽनुपसर्गे कः' दन्त्यौष्ठमध्या: । त्रीणि 'फरसीधर' इति ख्यातस्य ॥७७०॥ ३।२।३॥ । द्वे बाहुत्राणस्य । 'दस्ताना हाथला' इति भाषा ॥ __ जालिका त्वङ्गरक्षणी । स्युनास्त्रिीशकशाक्ताकयाष्टीकास्तत्तदायुधाः । जालप्रायाऽऽयसी स्यात् १ निस्त्रिंशः प्रहरणमस्य नैस्त्रिंशिकः । 'तदस्य प्रहरणम्'४।४।५७॥ इति ठक् । २-३ शक्तिः प्रहरणमस्य १ जालयति अपवारयति शस्त्राघातं जालिका । शाक्तीकः, यष्टिः प्रहरणमस्य याष्टीकः । 'शक्तियष्ट्योरी'जल अपवारणे'(चु.उ.से.), ण्वुल, टाप, 'प्रत्ययस्थात्-' कक्'४।४।५९॥ इतीकक्, उभयत्र 'किति च७।२।११८ ।। ७।३।४४ ।। इतीत्वम् । २ अङ्गं रक्ष्यतेऽनया अङ्गरक्षणी । इति वृद्धिः । तत्तदायुधं येषां ते तत्तदायुधाः । क्रमेणैकेकं 'रक्ष पालने'(भ्वा.प.से.), करणे ल्युट्, गौरादिः । ३ जाल खड्गधरशक्तिधरदण्डधराणाम् ॥ प्राया जालसदृशी । ४ अयसो लोहस्य विकार आयसी ।। २० 'तस्येदम्'४।३।१२० ॥इत्यण, 'टिड्डाणञ्'४।१।१५ ॥ इति ङीष तूणी धनु द् धानुष्कः स्यात् (ङीप्)। चत्वारि 'जरहि' इति ख्यातायाः ॥ १ तूणमस्त्यस्य तूणी । 'अत इनिठनौ'५।२।११५ ।। आयधीयः शस्त्रजीविनि ॥७६९॥ इतीनिः । एवं निषङ्गयपि । २ धनुर्बिभर्ति धनु त्, क्विबन्तः । यौगिकत्वाद् धनुर्धरः । ३ धनुः प्रहरणमस्य काण्डपृष्ठायुधिको च धानुष्कः। 'तदस्य प्रहरणम्'४/४५७ ॥ इति ठक्, 'इसु१ आयुधेन जीवति आयुधीयः । 'आयुधात् छ सुक्तान्तात् कः '७।३।५१॥, 'किति च'७।२।११८ ॥ इति चं'४।४।१४ ॥इति छः, छस्य ईयादेशः । २ शस्त्रेण जीवति वृद्धिः । त्रीणि धनुर्धरस्य ॥ शस्त्रजीवी । ग्रहादित्वाणिनिः, तत्र ॥७६९॥३ काण्डानीत्यायुधमात्रोपलक्षणम्, काण्डानि पृष्ठेऽस्य काण्डपृष्ठः । काण्डीरस्तु काण्डवान् ॥७७१॥ यद्वा स्पृष्टं गृहीतं काण्डमनेन । स्पर्शपूर्वकत्वाद् ग्रहणस्य १ काण्डानि बाणा: सन्त्यस्य काण्डीरः । 'काण्डाधातूनामेनकार्थत्वाद्वा स्पृशिर्वर्जने पापे (स्पृशिर्वर्तनोपाये) ण्डादीरन्नीरचौ'५।२।१११ ॥इति ईरन् । २ काण्डानि सन्त्यस्य ६० ३० वर्तते । आहिताग्न्यादित्वात् परनिपातः । ४ आयुधेन जीवति काण्डवान् । 'तदस्यास्ति-'५।२।११५ ॥इति मतुप्, 'मादुप आयुधिकः । 'आयुधात् छ च'४।४।१४ ॥ इति चकारात् धायाः-'८।२।९॥ इति वत्वम् । द्वे तीरदारस्य ॥७७१॥ १. 'करणे ल्युट्' इति ३प्रतौ नास्ति ॥ २. इतोऽग्रे ३.४प्रत्योः 'मदी हर्षे' इति दृश्यते ॥ ३ '-वली' इति३, '-बलि' इति४॥ ४. 'जिरहि' इति१ ॥ ५. 'भाषायाः' इति३.४॥ ६ ४प्रतौ नास्ति ॥ ७. 'ठः' इति३॥ ८ -सबंध' इति१.४॥ ९. नाऽस्त्यष्टाध्याय्याम् ॥ १०. '-त्योष्ठ-' इति३.४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy