SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ ७२०-७२४ ] व्युत्पत्तिरलाकरकलिता ३१७ तस्यामयमध्यक्षः पौरोगवः । २ सूदानामध्यक्षः सूदाध्यक्षः । रूप्याध्यक्षस्तु नैष्किर्कः ॥७२३॥ ३० द्वे रसवत्यधिकारिणः ॥ १ रूप्यस्य 'मुहुरि रूपईया' इत्यादिभाषाप्रसिद्धस्य : ॥७२२॥ अध्यक्ष: रूप्याध्यक्षः । २ निष्के दीनारादौ नियुक्तो नैष्किकः । भक्तकारः सूपकारः सूपारालिकवलवाः ।। 'तत्र नियुक्त:४४।६९ ॥ इति ठक् । टङ्कपतिरपि । द्वे रूप्याधि कारिणः ॥७२३॥ १ सूदयति तन्दुलादिधान्यम्, सूदति छागादीन् वा सूदः । 'सूद क्षणने(क्षरणे)'(चु.उ.से.), अच् । २ ओदन स्थानाध्यक्षः स्थानिकः स्यात् साधनं शिल्पमस्य औदनिकः । 'शिल्पम्'४।४।५५ ॥ इति १ स्थानस्य पञ्चानां दशानां वा ग्रामाणां रक्षानियुक्तोठक् । ओदने नियुक्त इति, 'तत्र नियुक्तः'४।४।६९॥इति ठकि ऽध्यक्ष: स्थानाध्यक्षः । २ स्थाने नियुक्तः स्थानिकः । 'तत्र वा। ओदने साधुरिति गुडादित्वाट्ठक् वा । एवमान्धसिकोऽपि। नियुक्त:४।४।६९॥ इति ठक् । द्वे 'थाणदार' इति ख्यातस्य ॥ १० ३ गुणयति अभ्यस्यति बन्धनादिकमिति गुणः । 'गुण शुल्काध्यक्षस्तु शौल्किकः । अभ्यसने '(चु.उ.से.), अच् । ४ भक्तं करोति भक्तकारः । 'कर्मण्यण'३।२।१॥ । ५ सुनोति रसमिति, 'प्रकुसृणां(युकु १ शुल्कस्य मार्गप्रतोल्यादौ प्रावेश्यनिस्सार्यद्रव्येभ्यो ४० सूनां) किच्च'(चान्द्रोणा-२८४)इति सुनोतेः पः, ऊट् चोकार- राजग्राह्यभागस्याऽध्यक्ष: शुल्काध्यक्षः । २ शुल्के नियुक्तः स्य, सूपो व्यञ्जनम्, तत्करोति, 'कर्मण्यण'३।२।१॥ सूपकारः। शौल्किकः । तत्र नियुक्तः४।४।६९ ॥ इति ठक् । द्वे 'दाणी' ६ सुनोत्यनं सूपः । 'षुब् अभिषवे'(स्वा.उ.अ.), 'कु- इति ख्यातस्य ॥ सुयुभ्यश्च'( )पः, किद् दीर्घत्वं च। ७ अरालं कुटिलं चरति शुल्कस्तु घट्टादिदेयम् आरालिकः । 'चरति'४४८॥ इति ठक् । अरालं पण्यमस्येति, 'तदस्य पण्यम्'४४५१॥ इति ठग् वा । ८ पत्रपाकपात्रधारणाय १ शलति प्रतिबन्धोऽनेन शुल्कः । 'शल गतौ' लोहघटितं 'वाउली' इति प्रसिद्धम, वल्लते संवणोति वल्लः । (भ्वा.प.से.), 'शुल्कवल्कोल्का:'( )इति निपातः । "शक्तः २० 'वल्ल संवरणे'(भ्वा.आ.से.), 'हलच'३।३।१२१॥ इति घज, शुल्कशिखण्डौ शम्या श्रमण : शपथशुल्कौ''["]इति शभेदात् तद्योगाद् 'अन्येभ्योऽपि-'(वा-५।२१०९) इति वप्रत्यये तालव्यादिः । घट्टतेऽत्रेति घट्टः । 'घट्ट स्खलने '(भ्वा.आ.से.), वल्लवः । वल्लिः सौत्रो धातुः प्रीत्यर्थे, ततो घत्रि वल्लः अधिकरणे घञ् । घट्टो राजग्राह्यग्रहणस्थानादि वर्त्म । "घट्टोऽत्र प्रीतिस्तां वाति प्राप्नोतीति, 'आत:-'३।२३॥ इति को वा । रक्षार्थं राजदेयभाग : शुल्कः"[]इति माधवी" । घट्टो नदी- ५० अष्टौ 'रसोईदार' इति ख्यातस्य॥ तटस्थानम्, 'घाट' इति प्रसिद्धो वा, स आदिर्यस्य स घट्टादिः, आदिशब्दाद् गुल्मप्रतोल्यादिः, तत्र दीयते घट्टादिदेयम् । 'अचो भौरिकः कनकाध्यक्षः यत्'३।१९७॥ । आदिशब्दाद् गुल्मप्रतोल्यादौ प्रवेश्यनि:सार्य१ भरिणि सवर्णे नियक्तो भौरिकः । 'तत्र नियक्तः' द्रव्येभ्यो राजग्राह्यो भागोऽत्र शल्कः । यदमर:-"घटादिदेयं ४।४।६९ ॥ इति ठक् । हैरिक इति ऊष्मचतुर्थद्वादशस्वरा- शुल्कोऽस्त्री । शुल्कशब्दो विवाहाय वराद् ग्राह्यवस्तुवाच्यपि। दिरयमित्यन्ये। २ कनकस्याऽध्यक्षः कनकाध्यक्षः । द्वे स्वर्णा- यदजय:-"शुल्को घट्टे विवाहाय वराद् ग्राह्ये च वस्तुनि" धिकारिणः ॥ [ ]इति । महेश्वरोऽपि-"शुल्कं घट्टादिदेये स्याज्जामातुर्बन्ध १. ओदनशि-' इति१ ॥ २. इतोऽग्रे ४प्रतौ 'वा' इति दृश्यते ॥ ३. 'कुण गुण चामन्त्रणे' इति स्वामी, 'केत ग्राम कुण गुण चामन्त्रणे' इति मैत्रेयः, 'सङ्केत ग्राम कुण गुण चामन्त्रणे' इति सायणः ॥ ४. 'तेन दिव्यति- '४४।२॥ इत्यतः 'तेन' इत्यनुवृत्तेः कर्मणि ठक् चिन्त्यः ॥ ५. 'पत्र' इति पाठोऽनुपयुक्तः प्रतिभाति ॥ ६. तुलनीयोऽमरकोषः२।८७॥ ७. 'मुहर' इति३, 'मुहरि' इति४॥ ८. 'शुक्वल्कोल्का:'(उणा-३२२) इत्युणादिगणसूत्रम् ॥ ९. 'श्रवण:' इति१.२.४ ॥ १०. द्र. पदचन्द्रिका, भा-२, क्षत्रवर्गः, श्रो-४८१, पृ.५६७॥ ११. 'घट्ट चलने' इति क्षीरतरङ्गिण्यादौ ॥ १२. '-देयो भागः' इति३ ॥ १३. द्र. पदचन्द्रिका, भा-२, क्षत्रवर्गः, शूो-४८१, पृ.५६७॥, तत्र "घट्ट स्खलने । घट्टतेऽत्र । घञ् (पा.३।३।१२१॥) । घट्टो राजग्राह्यग्रहणस्थानादिः ।" "घट्टो वर्त्म 'घाटी ति ख्यातः । तत्र रक्षार्थ राजदेयभागः शुल्कः" इति माधवी ।" इति दृश्यते ॥ १४. इतोऽग्रे ४प्रतौ 'यो' इति दृश्यते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy