SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ ७१६-७२० ] व्युत्पत्तिरत्नाकरकलिता ३१५ श्चासौ कुम्भश्चेति वा । २ पूर्णश्चासौ कुम्भश्च पूर्णकुम्भः । द्वे व्यापृतः । “मन्त्रिणः सकाशादन्येऽमात्याद्याः कर्मसहाया ३० 'वरबेहडुं' इति ख्यातस्य ॥ नियोगाख्या:"[अम.क्षीर.२।८।४॥] इति क्षीरस्वामी । चत्वारि पादपीठं पदासनम् ॥७१८॥ 'हुजदार' इति ख्यातस्य ॥७१९॥ १ पादयोः पीठं पादपीठम् । पदयोरासनं पदा- द्रष्टा तु व्यवहाराणां प्राड्विवाकोऽक्षदर्शकः । सनम् । द्वे पादपीठस्य । 'पगमूंकवाना बाजवट पाटला' १ ऋणा[दाना] दीन्यष्टादश अर्थिप्रत्यर्थिविवादस्थाइत्यादिभाषा ॥७१८॥ नानि व्यवहारास्तेषां द्रष्टा निर्णयकर्ता, पृच्छति वादिप्रतिवादिअमात्यः सचिवो मन्त्री धीसखः सामवायिकः ।। [वाक्यं] प्राट् । 'प्रच्छ जीप्सायाम्'(तु.प.अ.), 'क्विब्वचि प्रच्छि-'(उणा-२१५)इत्यादिना क्विप्, दीर्घत्वम्, सम्प्रसारणा१ अमा राज्ञः समीपे, राज्ञा सह वा भवः अमात्यः। भावश्च । विचित्य वक्ति विवाकः । 'वच परिभाषणे' "अमाऽन्तिकसहार्थयोः"[मेदिनीकोशः, अव्ययवर्गः, शो- (अ.प.अ.), बहुलवचनात् कर्तर्यपि घञ् । प्राट् चासौ १० ५०]इति मेदिनिः । 'अव्ययात् त्यप्'४।२।१०४॥ । २ सचनं विवाकश्च प्राड्विवाकः । सचिः । षच समवाये '(भ्वा.प.से.), 'इक् कृष्यादिभ्यः'(वा "विवादानुगतं दृष्ट्वा पूर्ववाक्यं प्रयत्नतः । ३।३।१०८॥)इतीक् । सचिं समवायं वाति गच्छति सचिवः । विचारयति येनाऽसौ प्राड्विवाकस्ततः स्मृतः ॥१॥" 'वा गतिगन्धनयो:'(अ.प.अ.), 'आतोऽनुसर्गे कः'३।२३।। इति स्मृतिः। "पृच्छयत इति प्राट् वादिप्रतिवादम् (पृच्छ्यते सचिः समवायोऽस्याऽस्ति सचिवः । 'वप्रकरणेऽन्येभ्योऽपि' वादिप्रतिवादिवाक्यमिति प्राट् ), प्रच्छेः कर्मणि 'अन्येभ्योऽपि (वा-५।२।१०९॥) इति वः । सचते बुद्ध्या समवेति वा । दृश्यते'३।२।१७८ ॥ इति दृशिग्रहणस्य सर्वोपाधिव्यभिचारार्थत्वात्, 'पलिसचेरिव:'(हैमोणा-५२२)इतीवः । ३ कर्तव्यनिश्चयो 'कृत्यल्युटो बहुलम्'३।३।११३ ॥इति बहुलवचनाद्वा कर्मणि मन्त्रस्तद्योगाद् मन्त्री । 'अत इनठनौ'५।२।११५ ॥ इतीनिः । क्विप्, प्राच्छं विवेचयति विचारयति, 'कर्मण्यण'३।२।१॥ मन्त्रयते कर्तव्यनिश्चयमवश्यं करोतीति मन्त्री । 'मत्रि गुप्त- न्यङ्क्वादित्वात् कुत्वम्''[ ] इत्यन्ये । २ अक्षान् व्यवहार भाषणे'(चु.आ.से.), चुरादिः, तत: आवश्यकेऽर्थे णिनिर्वा । पश्यति अक्षदर्शकः । ण्वुल् । “अक्षः कर्षे तुषे चक्रे २० ४ धीया सखा धीसखः । 'राजाह:सखिभ्यष्टच्'५।४।११॥ इति शकटव्यवहारयोः"[विश्वप्रकाशकोशः, क्षान्तवर्गः, श्रो-२]इति ५० विश्वः । द्वे 'चउवटिया' इति ख्यातस्य । “स्थेयः''[शेषटच, 'यस्येति चं'६।४।१४८॥ । बुद्धिसहायोऽपि । समवायेन नाममाला३।१४१॥] शैषिके ॥ चरति सामवायिकः । तेन चरति'४।४।८॥इति ठक् । पञ्च अमात्यस्य । 'मुंहुता' इति भाषा ॥ महामात्राः प्रधानानि नियोगी कर्मसचिव आयुक्तौ व्याप्तश्च सः ॥७१९॥ १ महती मात्रा धनं परिच्छदो वा येषां ते महामात्राः । "मात्रा कर्णविभूषायां वित्ते माने परिच्छदे"[मेदिनीकोशः, रान्त१ नियोजनं नियोगः । 'युजिर् योगे'(रु.उ.अ.), वर्गः, शो-७५] इति मेदिनिः । २ धीयतेऽत्रेति धानं पदम्, भावे घञ्, 'चजो:-'७।३५२॥ इति कुत्वम् । नियोगो 'हुकम' । अधिकरणे ल्युट् । प्रकृष्टं धानं पदं पोषणं वा एषामिति इत्यादिभाषाप्रसिद्धोऽस्याऽस्ति नियोगी । 'अत इनिठनो'५।२। प्रधानानि, रूपभेदात् क्लीबत्वमेव । "महामात्र: प्रधानं ११५ ॥ इतीनिः । २ कर्मसु सचिवः कर्मसचिवः, कर्मसहाय स्यात्''["] इति पुंस्काण्डे वोपालितात् प्रधानः पुंलिङ्गोऽपि । इत्यर्थः । ३ आयुज्यते स्म आयुक्तः । ४ व्याप्रियते स्म "प्रधानमाविष्टलिङ्गम्''[स्वोपज्ञटीका, श्री-३७२०] इत्याचार्याः। ६० १. मैत्रेयसायणसम्मतोऽयं धातुपाठः, स्वामी पप समवाये' इत्याह ॥२. मन्त्र' इति१.२, 'मन्त्रि' इति३॥ ३. 'वा' इति३॥ ४. 'चरति' इत्येवाऽष्टाध्याय्याम् ॥ ५. 'मुंहता' इति३ ।। ६. अम.क्षीरस्वामिटीकायां "ततो मन्त्रिणोऽमात्याः कर्मसहाया नियोग्याख्याः" इति दृश्यते, अम.क्षीर.२।८।४॥, पृ.१७६ ॥ ७. द्र. टीकासर्वस्वम्, भा-३, २४.५॥, पृ.५४ ॥, रामाश्रमी२८५॥, पृ.३४८ ॥, तयोः 'दृष्ट्वा' इत्यस्य स्थाने 'प्रष्ट्वा' इति दृश्यते ॥, पदचन्द्रिका, भा-२, क्षत्रवर्गः, थो-४५९, पृ.५४३॥ ८. द्र. पदचन्द्रिका, भा-२, क्षत्रवर्गः, थो-४५९, पृ.५४३॥ ९.'-टीया' इति३.४॥ १०. तुलनीयोऽमरकोषः२।८।५॥ ११.-त्रा:' इति३॥ १२. द्र. पदचन्द्रिका, भा-२, क्षत्रवर्गः, शो-४५९, पृ.५४२ ॥ १३. स्वोपज्ञटीकायां 'आविष्टलिङ्गोऽयम्' इत्येव दृश्यते, ३७२०॥, पृ.१५९ ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy