SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ ७१०-७१६ ] १ हलति शत्रुहृदयं हालः । 'हल विलेखने' (भ्वा.प.से.), ज्वलादित्वाण्णः । २ सातं दत्तं सुखं वाहनमस्य सातवाहनः । सालवाहनोऽपि । शालोऽपि, तालव्यादिः । " शालो हालनृपे मत्स्यप्रभेदे सर्जपादपे "[विश्वप्रकाशकोशः, लान्तवर्गः, श्लो-१४]इति महेश्वरः । द्वे सालवाहनस्य ॥ कुमारपालश्चौलुक्यो राजर्षि परमार्हतः ॥७१२॥ मृतस्वमोक्ता धर्मत्मा मारिव्यसनवारकः । व्युत्पत्तिरत्नाकरकलिता १ कुमारानिव शिशूनिव प्रजाः पालयति कुमारपालः । ‘पाल रक्षणे'(चु.उ.से.), णिजन्तादच्, मयूरव्यंसका१० दित्वात् समासः । कुं पृथ्वीं मां लक्ष्मीमरमत्यर्थं पालयति वा । २ चुलुकस्यापत्यं चौलुक्यः । 'गर्गादिभ्यो यञ्' ४।१ ।१०५ ॥ | चुलुके भवश्चौलुक्यस्तस्याऽयमिति वा । ३ राजते सप्ताङ्गेनेति राजा, क्षमादिगुणधारणाद् ऋषिः, आ ईषदृषिरर्षिः, राजा चासावर्षिश्च राजर्षिः । 'ओमाङोश्च '६ ११ १९५ ॥ इति पररूपत्वम् । ४ अर्हन् देवताऽस्येति आर्हतः । 'सास्य देवता' ४।२।२४ ॥ इत्यण् । परमः क्षमादिगुणधारणात् स चाऽसावार्हतश्च परमार्हतः ॥७१२॥ ५ मृतस्य स्वं द्रव्यं मृतस्वं निर्वीराद्रविणम्, तद् मुञ्चति न गृह्णाति मृतस्वमोक्ता । 'मृच्लृ मोक्षणे' (तु.उ. अ.), तृच् । ६ अहिंसादिलक्षणो धर्मः, स एवाऽऽत्मा२० ऽस्य धर्मात्मा । ७ मारिं प्राणिवधम्, व्यसनानि मृगयाद्यूत - मद्यपानादीनि [च] सर्वथा लोके वारयति निषेधयति मारिव्यसनवारकः । 'वर निवारणे' ( ), णिजन्त:, ण्वुल्, अष्टाक्षरोऽयम् । सप्त कुमारपालस्य ॥ राजबीजी राजवंश्यः १ राजबीजमस्त्यस्य राजबीजी । 'अत इनिठनौ' ५ ।२ ।११५ ॥ इतीनिः । २ राजवंशे साधुः राजवंश्यः । 'तत्र साधुः ४ । ४ १९८ ॥ इति यत् । द्वे 'राजवी' इति ख्यातस्य ॥ बीज्यवंश्यौ तु वंशजे ॥७१३॥ १ - २ बीजे साधुः बीज्यः । वंशे साधुः वंश्यः । ३० उभयत्र ‘तत्र साधुः’४|४|१९८ ॥ इति यत् । यथा सूर्यबीज्यो Jain Education International ३१३ राम:, तथा सन्ततिः शुद्धवंश्या हि परत्रेह च शर्मणे । "बीज्यस्तु कुलसम्भवः "[ अमरकोश: २ ७ १२ ॥] इत्यमरः । द्वे वंशजातस्य ॥७१३॥ स्वाम्यामात्यः सुहृत्केशो राष्ट्रदुर्गबलानि च । राज्याङ्गानि प्रकृतयः १ स्वमी राजा, अमात्यः सचिवः सुहृद् मित्रम्, कोशो भाण्डागारः, राष्ट्रं देशः, दुर्गं कोटः, बलं सैन्यमेतानि सप्त राज्यस्याङ्गानि आरम्भकाणि राज्याङ्गानि प्रक्रियते आभिरिति प्रकृतयः । 'स्त्रियां क्तिन् ' ३ । ३ । ९४ ॥ । स्वाम्यादीनां सप्त राज्याङ्गानां सामान्येन एकं प्रकृतय इति । यद्रघुः " अथ वीक्ष्य रघुः प्रतिष्ठितं प्रकृतिष्वात्मजमात्मवत्तया ''[ रघुवंशम्, सर्ग: ८, श्री - १०] इति ॥ पौराणां श्रेणयोऽपि च ॥७१४॥ १ पुरे भवा पौराः, एकमुख्यः सजातीयसमूह: श्रेणि:, पौराणां पुरवास्तव्यजनानां श्रेणयः एकमुख्याः सजातीयसमूहा अपि प्रकृतयो राज्याङ्गानीत्येव पुरवास्तव्यलोकोऽपि प्रकृतिरुच्यत इत्यर्थः । यत्कात्यः - " अमात्याश्च पौराश्च सद्भिः प्रकृतयः स्मृता: "[ ]इति । तथा च रघुः - "तथैव सौऽभूदन्वर्थो राजा प्रकृतिरञ्जनात् "[ रघुवंशम्, सर्गः - ४, श्रो- १२]इति ॥७१४॥ तन्त्रं स्वराष्ट्रचिन्ता स्यात् १ तन्यते तन्त्रम् | 'तनु विस्तारे' (त.उ.से.), 'सर्वदातुभ्य [ : ] ष्ट्रन् ' ( उणा - ५९८), 'तितुत्र- '७ १२ १९ ॥ इतीनिषेधः । एकं स्वदेशस्य रक्षणपोषणचिन्तायाः ॥ आवापस्त्वरिचिन्तनम् । १ आ उप्यत इति आवापः । 'टुवप् बीजतन्तुसन्ताने'(भ्वा.उ.अ.), कर्मणि घञ् । सन्ध्यादिषाड्गुण्येन परमण्डलचिन्ता आवापः । यथा - " परं प्रत्यावापः फलति कृतसेकस्तरुरिव''[] । एकं शत्रुचिन्तनस्य ॥ परिस्यन्दः परिकरः परिवारः परिग्रहः ॥७१५॥ परिच्छदः परिबर्हस्तेन्त्रोपकरणे अपि । १. 'चुल- ' इति२.३ ॥ २. 'स्व-' इति३ ॥ ३. 'सप्ता-' इति१.२.३ ॥ ४. 'राजबीज' इति१ ॥ ५. तुलनीयोऽमरकोषः २ १८ । १८ ॥ ६. ' -तीयानां समूहः ' इति३ ॥ ७, 'अमात्याश्च' इति ॥ ८. द्र. स्वोपज्ञटीका३ । ७१४ ॥ पृ. १५८ ॥ ९. द्र. अनेकार्थकैरवाकरकौमुदीटीका, भा-२, ३।४३०॥, पृ.१८९ ॥ For Private Personal Use Only ४० ५० ६० www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy