SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ २८२ अभिधानचिन्तामणिनाममाला - [मर्त्यकाण्डः-३ ८।२॥३६॥ इति षत्वम्, 'मृजेर्वृद्धि:७१२।११४॥ । २ मार्जनं दीनां गुणाधानम्, स अधिवासनम्, उच्यत इत्यन्वयः । ३० मार्जना । मृजेश्चौरादिकाण्णिजन्ताद् ‘ण्यासश्रन्थो:-'३।३।- " 'वास उपसेवायाम्'(चु.उ.से.), चुरादिः । “णिचोऽ१०७॥ इति युच् । मार्जनं क्लीबेऽपीत्यन्ये । यन्महेश्वरः- नित्यत्वाद् ल्युडपि''["]इति तु सुभूतिः । "संस्कारो गन्ध"मार्जनं कथितं माष्टौं मार्जनो लोध्रशाखिनि''[विश्व- माल्याद्यैर्यः स्यात् तदधिवासनम्"[अमरकोष:२।६।१३४॥] प्रकाशकोशः, नान्तवर्गः, श्री-८२] । ३ भिदादित्वादङि इत्यमरः । (गन्धमाल्यादिना यः संस्कारः तिलादीनां गुणामृजा, स्त्रीलिङ्गः । 'मृजेरजादौ सङ्क्र मे'(महाभ्याष्यम् धानम्, तस्य नाम) एकम् ॥६३७॥ ११३॥)इति वृद्धौ मार्जा च । घबर्थे के 'मार्जः' इत्यपि । निवेश उपभोगः "वेदिसंमार्जदक्षा''[कुमारसम्भवम्, सर्ग:-१, शूी-६०] इति कुमारः । त्रीणि प्रोञ्छनादिनाङ्गनिर्मलीकरणमात्रस्य । १ निर्वेशनं निवेशः । निपूर्वो विशिरुपभोगार्थे वर्तते, १० 'मांजणउँ' इति भाषा ॥६३६॥ ततो भावे घञ् । २ उपभुक्तिः उपभोगः । 'भुज पालना भ्यवहारयोः'(रु.प.से.), भावे घञ् । उप इति सकृद्रोगः, वासयोगस्तु चूर्णं स्यात् आहारमाल्यादेरुपसेवनमुपभोग इति वा । द्वे उपभोगस्य ॥ ४० १वासे सुरभीकरणे यज्यत इति वासयोगः। अथ स्नानं सवनमाप्लवः । 'युजिर् योग'(रु.उ.अ.), घञ् । २ चूर्ण्यते प्रेर्यते चूर्णम् । 'वर्ण चूर्ण प्रेरणे'(चु.प.से.), घबर्थे कः । "चूर्णं क्षोदे १ स्नायते स्नानम् । 'ष्णा शौचे'(अ.प.अ.), भावे क्षारभेदे चूर्णानि वासयुक्तिषु''[विश्वप्रकाशकोशः, णान्तवर्गः, ल्युट् । २ सूयते सवनम् । 'पूज् (षुञ्) अभिषवे'(स्वा.श्रो-१५] इति महेश्वरः । चूर्णशब्दः प्रायेण बहुवचनान्त:, उ.अ.), ल्युट्। "सावनमपि''[ ] इति शब्दप्रभेदः । ३ आप्लएकवचनं त्वत्र तस्यानपेक्षणात् । द्वे सामान्येन पदवासादि- वनम् आप्लवः । [" 'प्लुङ् गतौ'(भ्वा.आ.से.),"] 'ऋदोक्षोदस्य । 'अबीरप्रभृतिसुगन्धचूर्ण' इति भाषा ॥ रप्'३।३।५७॥ इत्यप् । 'विभाषाङि रुप्लुवोः'३।३।५०॥ ____ पिष्टातः पटवासकः । ३ इति घजि आप्लावोऽपि । त्रीणि स्नानस्य ॥ कर्पूरागुरुकक्कोलकस्तूरी चन्दनद्रवैः ॥६३८॥ २०१ पिष्टेन कुङ्कमचूर्णादिना अतति गच्छति पिष्टातः। 'अत सातत्यगमने'(भ्वा.प.से.), अच्, पुंस्यम् । २ पटो स्याद् यक्षकर्दमो मित्रैः वास्यतेऽनेन पटवासः । 'वास उपसेवायाम् '(चु.उ.से.), १ कर्पूरं च आगरु च कक्कोलं च कस्तूरी च ५० चुरादिः, करणे घञ्, कनि पटवासकः । येन कुङ्कुम- चन्दनं च 'सकडि' इति ख्यातमिति द्वन्द्वस्तथा तेषां पिण्डीचूर्णादिना पटो वास्यते, तद् गन्धद्रव्यं पटवसः, तस्य द्वे। कतानां द्रवास्तैर्मित्रैरेकत्र कृतैः यक्षकर्दमः स्यात् । कर्पूरा'अबीर' इत्यादि भाषा ॥ दिभिः समभागैर्यक्षप्रियकर्दमो बहुगन्धद्रव्यसाधितानुलेपनगन्धमाल्यादिना यस्तु संस्कार: सोऽधिवासनम् भेदो यक्षकर्दमः । ॥६३७॥ "कर्पूरागरुकस्तूरीकक्कोलैर्यक्षकर्दमः । १ गन्धोपलक्षितं माल्यं पुष्पमाला आदिर्यस्य स एतैः पिण्डीकृतैर्यक्षप्रियः पङ्कः स कुङ्कमैः ॥१॥" गन्धमाल्यादिस्तेन, आदिशब्देन धूपादिः, यः संस्कारस्तिला- [ ]इत्यागमः । १. '-संमार्गदक्षा' इति कुमारसम्भवे, १६०॥, पृ.१६॥ २. '-j' इति३, '-णौ' इति ४॥ ३. मैत्रेयसायणसम्मतोऽयं धातुपाठः, 'चूर्ण प्रेरणे' इत्येव स्वामी ॥ ४. 'एकं' इति२॥ ५. 'तस्मादनपे-' इति३॥ ६. '-प्रमुख-' इति३॥ ७. तुलनीयोऽमरकोषः२६।१३९ ॥ ८. 'इति भाषा' इति१॥ ९. 'यत्' इति १.२॥ १०. द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्रो-३९२, पृ.४८० ॥, तत्र ' 'वास उपसेवायाम्' । चुरादि णिचोऽनित्यत्वे ल्युट्' इति दृश्यते ॥ ११. कोष्ठान्तर्गतपाठः १.२.३प्रतिषु न दृश्यते ॥ १२. '-प्रियः' इति३॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy