SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ १० ६२५-६३०] व्युत्पत्तिरत्नाकरकलिता २७७ पार्थास्थिन क्रिपशुके ॥६२७॥ शुक्रकरः । 'कृञो हेतुताच्छील्य-'३।२।२० ॥इति टः । ४-५ ३० अस्थिशब्दात् स्नेहसम्भवौ शब्दौ योज्यौ, तेन अस्थिस्नेहः, १ वङ्कते वक्रीभवति वद्भिः , स्त्रीलिङ्गः । 'वकि अस्थिसम्भवः । अस्थितेजोऽपि । पञ्चाऽस्थिगत ''मीजी' इति गतौ'(भ्वा.आ.से.), 'वज़्यादयश्च'(उणा-५०६) इति निपातनात् ख्यातायाः ॥६२८॥ साधुः । २ पूरयति मांसम्, पूर्यते मांसादिना वा पशुः । 'शुन् शुचौ पुर:'(चान्द्रोणा-१३८)इति पृधातोः शुन्प्रत्ययो गुणः, स्वार्थे अथ सप्तमधातुमाहकनि पशुका । स्पृशति पार्श्वम् । 'स्पृशेः शुन्शुचौ पृ च' शुक्रं रेतो बलं बीजं वीर्यं मज्जसमुद्भवम् । (उणा-७०५)इति पृआदेशे गुणे कनि टापि पशुका वा । द्वे 'पांशुली' इति ख्यातायाः ॥६२७॥ आनन्दप्रभवं पुंस्त्वमिन्द्रिय किट्रैवर्जितम् ॥६२९॥ शरीरास्थि करङ्कः स्यात् कङ्कालमस्थिपञ्जरः । पौरुष प्रधानधातुः १ कीर्यते श्वादिभिः करङ्कः । 'कृ विक्षेपे'(तु. १ शोचन्त्यस्मिन् पतिते सति शुक्रम् । 'शुच प.से.), 'किरोऽङ्को रो लश्च वा'(हैमोणा-६२)इत्यङ्कः । २ शोके'(भ्वा.प.से.), 'ऋजेन्द्र-'(उणा-१८६)इत्यादिना रक् । कक्यतेऽभिलष्यते कङ्कालम्, पुंक्ली. । 'कर्कि लौल्ये'(भ्वा. शोकति गच्छति स्रवति वा । 'शुक गतौ'(भ्वा.प.से.)अस्मात् ४० आ.से.), अतो बाहुलकात् 'कलपिभ्यां(कुणिपीभ्यां) कालन्' प्राक्सूत्रेणैव रक् । २ रीणाति(रिणाति) स्रवति रेतः, क्लीब(चान्द्रोणा-३५०॥)। कम्' इत्यव्ययम्, शिरः, को वायुः । कं लिङ्गः । 'रीडू स्रवणे'(दि.आ.अ.), क्र्यादिः, "दिवादि। कं वा आलाति कङ्कालः । 'आत:-'३।१।१३६॥इति कः । कं सुखं कलति क्षिपति वा । कल पिलं विक्षेपे '(चु.उ.से.), _ 'सुरीभ्यां तुट च'(उणा-६४१)इत्यसुन्प्रत्यये तुडागमश्च, गुणः । 'कर्मण्यण'३।२।१॥ । कङ्कान् पक्षिणोऽलति पर्याप्तान् करो ३ बलति बलम् । 'बल प्राणने '(भ्वा.प.से.), अच् । ४ तीति, पचाद्यचि वा । ३ अस्थनां पञ्जरः अस्थिपञ्जर: । त्रीणि वेति प्रजायतेऽनेन बीजम् । 'वी गत्यादौ '(अ.प.अ.), 'वियो समुदितशरीरास्थिपञ्जरस्य । 'पांजरी' इति भाषा ॥ ___ जन् (जक्) (हैमोणा-१२७)इति । वेति प्रजायते गच्छत्यनेना तृण्यं पितेति व्युत्पत्तिर्वा । बीजिलौकिको वा धातुः। ५ अथ षष्ठं धातुमाह वीरयति विक्रामयत्यनेन वीर्यम्, क्लीबे । 'वीर विक्रान्तौ' मजा तु कौशिकः शुक्रकरोऽस्थनः स्नेहसम्भवौ (चु.उ.से.), चुरादिः, 'अचो यत्'३।११७॥ । वीरे साध्विति वा। ॥६२८॥ 'तत्र साधुः४।४।९८॥ इति यत् । ६ मज्ज[त]: समुद्भवति ५० १ मज्जत्यस्थनि मज्जा, नकारन्तः, पुंसि । 'ट्रमस्जो मज्जसमुद्भवम्, अच् । ७ आनन्दात् प्रभवति आनन्दशुद्धौ'(तु.प.अ.), श्वन्नुक्षन्-पूषन्-प्लीहन्-क्लेदन-स्नेहन्-मूर्धन्- प्रभवम् । अच् । ८ पुंसो भावः पुंस्त्वम् । 'तस्य भावस्त्वमज्जन्-'(उणा-१५६)इति साधुः । वाचस्पतिस्तु-"अप(अथ) तलौ'६।१।११९॥ । ९ इन्द्रस्य पुरुषात्मनो लिङ्गम् इन्द्रियम्। मज्जा द्वयोः"[ ]इत्येनं स्त्रियामप्याह । तदा "मज्यतेऽनया मज्जा, 'इन्द्रियमिन्द्रलिङ्ग-५२९३ ॥ इत्यादिना साधुः । १० किट्टेन भिदादित्वात् साधु:"[स्वोपज्ञटीका ३१६२८॥] इत्याचार्या अपि मलेन वर्जितं किट्टवर्जितम् ॥६२९॥ ११ पुरुषस्य भावः स्त्रियामेवाहुः । "मज्जोक्ता मज्जया सह"[ ]इति शब्दप्रभेदः। कर्म वा पौरुषम् । १२ ('प्रधानं चासौ धातुश्च प्रधानधातुः)। २ कुशिकस्याऽयं कौशिकः, तालव्यमध्यः । ३ शुक्रं करोति द्वादश वीर्यस्य ॥ गादिगणसूत्रम् "बल क्षेपे' इति डि मज्जा, १. 'स्पृशेः श्वशुनौ पृच' इत्युणादिगणसूत्रम् ॥ २. लौल्यार्थको धातुस्तु इकारानुबन्धरहितः ॥ ३. 'विल' इति१॥ ४. 'कल किल पिल क्षेपे' इति स्वामी, 'कल पिल क्षेपे' इति मैत्रेयः, 'कल विल क्षेपे' इति सायणः, चुरादित्वाद् विग्रहे 'कालयति' इत्यपि बोध्यम् ॥ ५. द्र. स्वोपज्ञटीका ३६२८॥, पृ.१४१ ।। ६. स्वोपज्ञटीकायां "मजयतेऽनयाऽस्थिनीति भिदाधङि मज्जा, स्त्रीलिङ्गः" इति दृश्यते, ३१६२८॥, पृ.१४१॥ ७. पूज्याचार्यकस्तूरसूरिमहाराजसम्पादितशब्दभेदप्रकाशे शिवदत्तशास्त्रिसंशोधितद्विरूपकोषद्वये चेदमुद्धरणं न दृश्यते ॥ ८. 'मी-' इति ॥ ९. 'क्लीबः' इति३॥ १०. 'रीज्' इति१.२, ‘रीङ् श्रवणे' इति धातुप्रदीपः ॥ ११. 'री गतिरेषणयोः' इति क्र्यादिगणधातुपाठः ॥ १२. 'दैवा- ' इति ४ ॥ १३. '-यते' इति १.३॥ १४. 'आत्मनो' इत्येवर ॥ १५. कोष्ठान्तर्गतपाठस्थाने ३प्रतौ 'प्रधानं श्रेष्ठं धातुः प्रधानधातुः' इति दृश्यते ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy