SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ १० २५२ अभिधानचिन्तामणिनाममाला [मर्त्यकाण्डः-३ निः, नैरुक्ते णत्वे वेणि:"[ ]इति सुभूतिः । यद्वा 'वेण १ चोद्यते चूडा । 'चुद सञ्चोदने '(चु.उ.से.), गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु'(भ्वा.उ.से.), '-इन्' चुरादिः, सञ्चोदनं प्रश्नः प्रेरणा च, भिदादिपाठादङ्, डत्वं (उणा-५७७)इतीन् वेणिः । २ अन्योपसर्गनिवृत्त्यर्थं प्रवेणिः। दकारस्य, दीर्घत्वं च धातोः । चुड्यत इति वा । 'चुड इह "धरणिर्भरणिः करणिश्रेणिवेणयः"[ ] इति स्त्रीप्रकरणे छेदने '(तु.प.से.), भिदादित्वादङि साधुः । २ के शिरसि निगमात् स्त्रीत्वम्, 'कृदिकारात्-'(गणस-४।१।४५॥) इति शेते केशी । 'अन्येभ्योऽपि-३।२।१०१॥ इति डः, गौरादित्वाद् ङीषि वेणी प्रवेणी च । द्वे प्रोषितभर्तृकादिधार्यकेशरचना- ङीष् । ३ अल्पः केशकलापः केशपाशी । अपचये गौराविशेषस्य । धम्मिल्लाद्यास्त्रयः केशबन्धविशेषाः । यदाह दित्वाद् ङीष् । ४ श्यन्त्येनां शिखा । 'शो तनूकरणे' हलायुधः-"तद्बन्धविशेषाः स्युर्वेणी धम्मिल्लकुन्तलकबर्यः" (दि.प.अ.), 'श्यतेरिच्च-'(हैमोणा-८५)इति खः । यद्वा शेते [हलायुधकोशः २१५३०॥]इति ॥ शिरसि शिखा । 'शीङ् स्वप्ने'(अ.आ.से.), 'शीङ: खं: शीर्षण्यशिरस्यौ विशदे कचें ॥५७०॥ हुस्वश्च'(उणा-७०२)इति खः, टाप् । ५ शिखण्डतुल्या ४० शिखण्डिका । 'इवे प्रतिकृतौ'५।३।९६॥ इति कन् । पञ्च १-२ शिरसि भवः शीर्षण्यः, शिरस्यः। शरीरावय- सामान्येन चूडायाः । 'चोटली' इति भाषा ॥५७१॥ वाद् यत्, शीर्षन् (शीर्षाद्) 'ये च तद्धिते'६।१।६१॥ इत्यत्र 'वा केशेषु'(वा-६।१।६१॥)इति शीर्षन्नादेशः, 'नस्तद्धिते' " ' सा बालानां काकपक्षः शिखण्डकशिखाण्डकौ। ६।४।१४४॥ इति टिलोपः, 'ये चाभावकर्मणोः'६।४।१६८॥ १ काकपक्षाकारत्वात् काकपक्षः । २ शिरसि इति प्रकृत्या । द्वे स्वतः स्नानादितो वा निर्मलस्यान्योन्या- खण्ड्यते, शिखिवद् डयते वा शिखण्डः, पृषोदरादिः, स्वार्थे संपृक्तकेशस्य ॥५७०॥ कनि शिखण्डकः। ३ शिरो मण्डयति शिखाण्डः. ततः कन् केशेषु वर्त्म सीमन्तः पृषोदरादित्वात् । उभावपि तालव्यादी । "शिखण्डक शिखाण्डकौ"[]इति वाचस्पतिसुभूती । त्रीणि क्षत्रियकुमारणां १ सिनोति केशाननेनेति सीमन्तः । 'सीमन्त शिखापञ्चकस्य । “शिखात्रयस्य''[ ]इत्यन्ये । उक्तं चहेमन्त-'(हैमोणा-२२२) इत्यन्ते निपात्यते । सीम्नोऽन्त इति "बालानां तु शिरः कार्यं त्रिशिखं मुण्डमेव वा'[ ]इति । ५० शकन्ध्वादिषु । "सीमन्तः कथ्यते स्त्रीणां केशमध्ये तु अन्ये तु "सामान्येन चूडायाः''[ ]इत्याहुः । "क्षत्रियपद्धतिः"[हलायुधकोश:२१५२९ ॥] इति हलायुधः । एकं 'सइथा' इति ख्यातस्य ॥ कुमाराणामुपनयनकाले कृतानां चूडानाम्''["]इत्यन्ये ॥ पलितं पाण्डुरः कचः ।। तुण्डमास्यं मुखं वक्त्रं लपनं वदनानने ॥५७२॥ १ तुण्डति खण्डयति क्षिप्तद्रव्यं तुण्डम् । 'तुडि १ पलति न शोभते, याति श्वेतत्वं परिपाकाद्वा पलि- . तोडने'(भ्वा.प.से.), अच् । तुणति कुटिलीभवति वा । 'तुण तम्, पुंक्लीबलिङ्गः । 'पल गतौ'(भ्वा.प.से.), बाहुल कौटिल्ये'(तु.प.से.), 'ञमन्ताड्डुः'(उणा-१११)। २ अस्यन्ते कादितच् । फलति परिपाकत्वं यातीति वा । 'फल निष्पत्तौ' क्षिप्यन्ते वर्णा अनेनेति आस्यम् । अस्यते क्षिप्यतेऽस्मिन् (भ्वा.प.से.), 'फलेरि[त]जादेश्च प:'(उणा-७१२)। एकं . ' नेत्रादिकं वा । 'असु क्षेपणे'(दि.प.से.), 'कृत्यल्युटो बहुलम्' पलितस्य ॥ ३।३।११३॥ इति बाहुलकादधिकरणे 'ऋहलोर्ण्यत्'३।१।चूडा केशी केशपाशी शिखा शिखण्डिका समाः १२४॥। "आस्यन्त्यनेन वर्णानित्यास्यम्''["]इति मधु- ६० ॥५७॥ माधवी । ३ प्रजापतिना खातमिति मुखम्, पुंक्लीबलिङ्गः । २० १. द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, शो-३५६, पृ.४४३ ॥ २. तुलनीयोऽमरकोषः २।६।९८॥ ३. 'सईथा' इति१, 'सयंथा' इति३॥ ४. 'पुंक्ली' इति ३॥ ५. 'संकोचने' इति ३ ॥ ६. सायणसम्मतचडधातुः संवरणेऽर्थे दृश्यते, न तु छेदने ॥ ७. 'डीप्' इति१.४॥ ८. 'शीङो हुस्वश्च' इत्युणादिगणे ॥ ९. द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, शो-३५४, पृ.४४२॥, रामाश्रमी २।६।९६॥, पृ.३०४॥ १०. द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, शो-३५४, पृ.४४२॥ ११. द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्रो-३५४, पृ.४४२॥ १२. ३प्रतौ नास्ति ॥ १३. द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्रो-३४७, पृ.४३२॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy