SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ ५५६-५६२] व्युत्पत्तिरत्नाकरकलिता २४७ श्वश्रूर्माता पतिपल्योः रङन्तनिपाते मातरपितरौ इति भागवृत्तिः। "पूर्वोत्तरयो ऋकार१ पतिपत्न्योर्माता श्वशुरस्य स्त्री श्वश्रूः । 'श्वशु स्यारभावो निपातनादन्तत्वे मातरपितराभ्यामिति प्रयोगः''[ ] इति वृद्धन्यासः इति तद्भेदेन द्वैरूप्यं भाषावृत्तौ प्रदर्शितमिति । रस्योकाराकारयोर्लोपश्च'(वा-४।१।६८॥)इत्यूङ्, उकाराकारयो त्रीण्येकोक्त्या मातापित्रोः ॥ लॊपश्च । पत्युर्माता पल्याः श्वश्रूः, पत्न्या माता पत्युः श्वश्रूरिति 'पतिपन्योः ' इत्युक्तम् ॥ श्वश्रूश्वशुरौ श्वशुरौं श्वशुरस्तु तयोः पिता । १ श्वश्रूश्च श्वशुरश्च श्वश्रूश्वशुरौ । २ पक्षे 'श्वशुरः श्वश्र्वाः'१२७१॥ इति शेषे श्वश्रूशब्दलोपे श्वशुरौ । द्वे एकोक्त्या १ तयोः पतिपत्न्योः पिता श्वशुरः । अर्थादन्यो श्वश्रूश्वशुरयोः ॥ ऽन्यस्यैव । [शु] आशु अश्नुते व्याप्नोति श्वशुरः । आशु व्याप्त इत्येके । 'शावशेराप्तौ'(उणा-४४)इत्याशुशब्दे(शुशब्दे) पुत्रौ पुत्रश्च दुहिता च ॥५६०॥ १० उपपदे अश्नुतेरुरन्प्रत्ययो भवति । "शाविति निर्देशसामर्थ्या १ पुत्रश्च दुहिता च पुत्रौ । 'भ्रातृपुत्रौ स्वसृदुहि- ४० दाशुशब्दस्यादिलोपश्च निपात्यते''[ ] इति मिश्राः ॥ "आशु तृभ्याम्'१२६८॥ इत्येकशेषः । सुतावित्यपि । एकमेकोक्त्या इति शु इति च क्षिप्रे नामनी''[निरुक्तम्, अध्यायः-६, पादः- पुत्रीपुत्रयोः ॥५६०॥ १]निरुक्तत्वात् शुशब्दस्य आश्वर्थः । “शु इति शब्द आश्वर्थ भ्राता च भगिनी चापि भ्रातरौ वाची"[]इत्युणादिवृत्तिः । पृषोदरादित्वादाकारलोप इत्यन्ये । "श्वश्रूः शिशुश्वशुरः"[]इति शभेदाद् द्वितालव्योऽयम् । एकं १ अत्रापि 'भ्रातृपुत्रौ स्वसृदुहितृभ्याम्'१।२।६८॥ श्वशुरस्य ॥ इत्येकशेषः । सौदर्यावपि ॥ .. अथ बान्धवः । पितरस्तु पितुर्दश्याः स्वो ज्ञातिः स्वजनो बन्धुः सगोत्रश्च १ पितुर्वशे उत्पादकप्रबन्धे भवाः पूर्वपुरुषाः । पान्ति रक्षन्ति पितरः । 'पा रक्षणे'(अ.प.अ.), 'नप्तनेष्टुत्वष्ट-'(उणा १ बन्धुरेव प्रज्ञाद्यणि बान्धवः । २ सुवति अभीष्टे २० २५२)इत्यादिना साधुः । एवं पूर्वजानाम् ॥ वस्तुनि स्व: । 'प्रेरणे'(तु.प.से.), 'उल्वादयश्च'(उणा ५३५)इति वप्रत्यये उकारलोपे च स्वः । ३ जानाति छिद्रम्, ५० मातुर्मातामहाः कुले ॥५५९॥ कलस्थितिं वा ज्ञातिः । 'ज्ञा अवबोधने'(त्र्या.प.अ.), 'क्ति१ मातः कले वंशे भवाः पूर्वपुरुषा मातामहाः। क्तौ च संज्ञायाम्'३।३।१७४॥ इति क्तिच् । ४ स्व आत्मीय'पितृव्यमातुलमातामहपितामहाः'४।२।३६॥ इति साधुः। एकं श्चासौ जनश्च स्वजनः। ५ बध्नाति स्नेहेन बन्धुः । 'बन्ध 'मुहसाल' इति ख्यातस्य ॥५५९॥ बन्धने'(त्र्या.प.अ.), 'मृ(श)स्वस्निहित्रप्यसिवसिहनिक्लिदि बन्धिमनिभ्यश्च'(उणा-१०) [इति] उः । ६ समानं गोत्रमस्य पितरौ मातापितरौ मातरपितरौ पिता च माता च । सगोत्रः । 'ज्योतिर्जनपद-'६।३१८५॥ इत्यादिना समानस्य १ माता च पिता च द्वौ पितरावित्यन्वयः । माता सभावः । षडपि पुंसि । षड् बन्धोः । गोत्रीति भाषा ॥ च पिता च पितरौ । 'पिता मात्रा'१।२१७० ॥ इति सूत्रेण निजः पुनः ॥५६॥ एकशेषः । २ माता च पिता च मातापितरौ । 'आनङ् ऋतो द्वन्द्वे'६।३।३५॥इत्यानङ्, अभ्यर्हितत्वान्मातृशब्दस्य पूर्व३० निपातः । ३ पक्षे 'मातरपितरावुदीचाम्'६।३।३२॥ इति मातु १ निजातो निजः । 'जनी प्रादुर्भावे'(दि.आ.से.), ६० आत्मीयः स्वः स्वकीयश्च १. द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्री-२८९, पृ.३६५ ॥ २. द्र पदचन्द्रिका, भा-२, मनुष्यवर्गः, शो-२८९, पृ.३६५ ॥, रामाश्रयी २।६३१॥, पृ.२७३ ॥ ३. द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, शो-२९५, पृ.३७० ॥ ४. तुलनीयोऽमरकोषः२६३७॥ ५. आर्यावृत्तमेतत् ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy