SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ १० ३२३-३२९] व्युत्पत्तिरत्नाकरकलिता १४७ विभावा अनुभावाश्च व्यभिचारिण एव च ॥३२६॥ तत्तद्वेषस्तु भूमिका ॥३२७॥ व्यक्तः स तैर्विभावाद्यैः स्थायी भावो भवेद्रसः। १ तेषां तेषां रामरावणादीनां वेषो रूपपरिग्रहस्त- रत्यादेरिति, 'रागोऽनुराग: '[श्रो-२१२९६ ॥] इत्यादि- द्वषः रूपान्तरपारग्रहाधारभूतत्वाद् भूमिप्रतिकृतिः भूमिका । नवविधस्य स्थायिभावस्य लोके यानि कारणानि आलम्बनो- 'इवे प्रतिकृतौ'५।३।९६॥ इति कः । एकं पात्राणां रूपान्तरद्दीपनस्वभावानि ललनोद्यानादीनि स्युः, तानि काव्यनाट्ययो- परिग्रहस्य ॥३२७॥ रिति काव्ये नाट्ये च विभावा उच्यन्ते, रागादिनवविध- शैलूषो भरतः सर्वकेशी भरतपुत्रकः। स्थायिभावस्य कारणानामालम्बनोद्दीपनस्वभावानां ललनोद्याना धर्मीपुत्रो रङ्गजायाऽऽजीवो रङ्गावतारकः ॥३२८॥ दीनां नाम काव्यशास्त्रे नाट्यशास्त्रे विभाव इत्यर्थः । च नटः कृशाश्वी शैलाली पुनरेवं कार्याणि कार्यभूतानि कटाक्षभुजक्षेपादीनि अनुभावाः प्रोच्यन्ते । (रागादिनवविधस्थायिभावस्य कारणभूतानामा १ शिलूषस्य ऋषेरपत्यं शैलूषः । 'ऋष्यन्धक- ४० वृष्णि-'४।१।११४॥ इत्यण् । शरति(शलति) वेषान्तरमिति लम्बनोद्दीपनस्वभावानां ललनादीनां कार्यभूतकटाक्षभुजक्षेपादीनां नाम अनुभाव इत्यर्थः। ) तथा सहचारीणि धृत्यादीनि "धृतिः वा । 'का(को)रटू(दू)षाटरूष-'(हैमोणा-५६१)इत्यादिना ऊषान्तो निपातः । २ तां तां भूमिकां बिभर्ति भरतः । सन्तोषः स्वास्थ्यं स्यात्'(श्रो-२३०८)इत्यादीनि "मरको मारिः"(ो-२३२५)इत्यन्तानि व्यभिचारिणो व्यभिचारि 'डुधाञ् धारणादौ '(जु.उ.अ.), 'भृदशीड्यजिपर्विपच्यमिनामानो भावा उच्यन्ते, तैर्विभावाद्यैर्विभावैः नवविधस्थायि नमितमिहर्येभ्योऽतच्'(उणा-३९०) । ३ सर्वे केशा रूपाभावस्य कारणभूतैर्ललनादिभिः आद्यशब्दादनुभावैः नवविध न्तराण्यस्य सर्वकेशी । 'अत इनिठनौ'५।२।११५॥ इतीनिः। स्थायिभावस्य कारणभूतललनादिकस्य कार्यभूतैः कटाक्षादिभिः ४ भरतस्य पुत्रो भरतपुत्रकः । ५ धर्मी द्विधा, नाट्यधर्मी सात्त्विकैः "स्तम्भो जाड्यं स्वेदो धर्म:'(शूो-२३०५॥) लोकधर्मी च, तस्य पुत्रो धर्मीपुत्रः, तदुपजीवकत्वात् । ६इत्यादिरष्टभिः व्यभिचारिभिश्च धृत्यादिमारिपर्यन्तैस्त्रयस्त्रिंशद्भिः ७ रज्यन्ते प्रेक्षकाणां मनांसि यत्रेति रङ्गः। 'रञ्ज रागे'(भ्वा.२० व्यक्तः प्रकट: सभास्थितजनानां वासनारूपेण स्थितः, स दि.उ.अ.), 'हलश्च'३।३।१२१॥ इति घञ्, भावकरणार्था- ५० स्थायी भावः रसः कथ्यते इत्यर्थः । यदुक्तम् भावान्न न्लोपः, घित्त्वात् कुत्वम् । रङ्गश्च जाया च रङ्गजाये, "विभावैरनुभावैश्च सात्त्विकैर्व्यभिचारिभिः । ताभ्यामग्रेऽऽजीवः रङ्गाजीवः, जायाजीवः । ८ रङ्गत्यस्मिन् आरोप्यमाण उत्कर्ष स्थायी भावो रसः स्मृतः ॥१॥" प्रेक्षकाणां मनांसि रङ्गम् । 'रगि गतौ'(भ्वा.प.से.), दण्डक[]इति । पूर्वोक्ता: स्थायिभावा रत्यादयो नव विभावानु धातुः, 'हलश्च'३।३।१२१ ॥ इति संज्ञायामधिकरणे घञ्। रञ्जेर्वाऽयं द्रष्टव्यः । रङ्गं नाट्यमवतारयति रङ्गावतारकः । भावसात्त्विकव्यभिचारिभिः प्रकटीकृता:सन्तो रसाः शृङ्गारादयो . 'त प्लवनतरणयोः (भ्वा.प.से.), णिजन्तः, ण्वुल् ॥३२८॥ नवापि भवन्तीति भावः ॥३२५-३२६॥ ९ नटति नृत्यति नटः, पुंक्ली. । 'नट नर्तने '(भ्वा.प.से.), पात्राणि नाट्येऽधिकृताः पचाद्यच् । १० कृशाश्वेन प्रोक्तं नटशास्त्रं वेत्त्यधीते वा १ नाट्ये नाट्यविषयेऽधिकृता अधिकारिणः पात्राणि कशाश्वी । 'कर्मन्दकशाश्वादिनिः'४।३।१११॥ इतीनिः । १२ उच्यन्ते । पान्ति स्वभूमिकामिति पात्राणि । 'पा रक्षणे' । शिलालिना प्रोक्तं नटसूत्रमधीते शैलाली । 'पाराशर्यशिला- ६० ३० (अ.प.अ.), 'दादिभ्यश्छन्दसि'(उणा-६०९) इति सूत्रे लिभ्यां भिक्षुनटसूत्रयोः३।३।११०॥ इति णिनिः । सामान्येन बहुलाधिकाराद् भाषायामपि त्रन् ॥ एकादश नटस्य। 'नाटकिया' इति भाषा ॥ १. इतोऽग्रे २प्रतौ-"रागाद्यभिनयसहिताः स्थायिव्यभिचारिलक्षणाश्चित्तवृत्तयः, विभाव्यन्ते विशिष्टतया ज्ञायन्ते यैरिति कृत्वा" इति दृश्यते॥ २. कोष्ठान्तर्गतपाठस्थाने २प्रतौ "स्थायिव्यभिचारिलक्षणं चित्तवृत्तिविशेष सभ्यजनोऽनुभवन्ननुभाव्यन्ते यैरिति कृत्वा रागादिनवविधस्थायिभावस्य कारणभूतानामालम्बनोद्दीपनस्वभावानां कार्यभूतकटाक्षभुजाक्षेपादीनां इत्यर्थः" इति पाठो दृश्यते ॥ ३. 'प्रगटः' इति२॥ ४. अमरकोषे रामाश्रमीकारेण"-दादिभ्यः ष्ट्रन्-इति मुकुटश्चिन्त्यः, तादृशसूत्रादर्शनात्"[अ.२७।२४॥] इत्युक्तम्, तत्तु विचारणीयम्, उणादिगणे चतुर्थपादे दर्शनात्, 'दादिभ्यश्छन्दसि' इति सूत्रस्यैव फलितार्थकथनं 'दादिभ्यः ष्ट्रन्' इत्यप्यवधेयम् ॥ ५. ३प्रतौ नास्ति ॥ ६. 'भृमृदृशियजिपर्विपच्यमितमिनमि-' इत्युणादिगणे ॥ ७. '-णार्थो भावा-' इति१.२, '-णार्थ भावा-' इति३॥ ८. 'वर्तने' इति१ ॥, 'नृत्तौ' इति क्षीरतरङ्गिण्यादौ ॥ Jain Education International For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy