SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ११० अभिधानचिन्तामणिनाममाला [देवकाण्डः-२ "अथ बुद्धो जिनो योगी सर्वज्ञः सुगतो बुधः''[ ] इति मस्य पञ्चज्ञानः । १२ दिव्यं चक्षुः, दिव्यं श्रोत्रम्, परचित्तव्याडिः । २ शोभनं गतं ज्ञानमस्य सुगतः । सर्वे गत्यर्था ज्ञानम्, पूर्वनिवासानुस्मृतिः, आत्मज्ञानम्, विप (य?)द्गमनज्ञानार्था इति । सुष्ठु अपुनरावृत्तये गत इति वा । "सुखेन कायव्यूहादिलक्षणा ऋद्धिश्चेति षट्, षड् अभिज्ञा आद्यज्ञान-- संसाराद् गतः"[ ]इत्यन्ये । ३ धर्मः सत्त्वोद्धरणादिः, तेन शक्तयोऽस्य षडभिज्ञः । यद्वा "षट्सु दानशीलक्षान्ति- ३० । अनुविद्धा धातवोऽस्य धर्मधातुः । ४ त्रीन् कालान् वेत्ति वीर्यध्यानप्रज्ञासु अभिज्ञा आद्यज्ञानमस्येति षडभिज्ञः''[ ] त्रिकालवित् । 'विद ज्ञाने'(अ.प.से.)अस्मात् सम्पदादि- इति तु सर्वधरः । दिव्यं चक्षुः. दिव्यं श्रोत्रम्, पूर्वनिवासानु त्वात् क्विप् । ५ जयति रागद्वेषौ, जिनाति वा जिनः । 'जि स्मृतिः, परचित्तज्ञानम्, आश्रवक्षयः, ऋद्धिश्चेति षड् अभिज्ञा जये'(भ्वा.प.अ.), 'इषि(सि)ञ्जिदिषि(ष्यि)विभ्यो नक्' अस्येति वा । १३ दशभूमीबलानि पारमिता वा अर्हति (उणा-२८२)इति नक् । ६ बोधिः सत्त्वमस्य बोधिसत्त्वः। दशार्हः । १४ दशभूमीगच्छति दशभूमिगः । यद् व्याडि:१० यद् व्याडि:-"बोधि: स्वबोधिजें ज्ञानं तन्मयो बोधिसत्त्वकः" "भूमयस्तु प्रमुदिता विमला च प्रभाकरी । । ।। ७ महतो बोधिरस्य महाबोधिः। ८ अर्यते अभिगम्यते . अचिष्मता सुदुर्जयाऽभिमुखी च दुरङ्गमा ॥१॥ आर्यः । 'ऋ गतौ'(जु.प.अ.), 'ऋहलोर्ण्यत्'३।१।१२४॥ इति अबला माधुमती च धर्ममेघेति च क्रमात् ।"[ ] ण्यत् । आरात् पापेभ्यः कर्मभ्यो यात इति [वा], पृषो १५ चतुस्त्रिंशद् जातकानि व्याघ्रीप्रभृतीनि जानातीति चतुस्त्रिं शजातकज्ञः, अष्टाक्षरात्मकमखण्डं नाम । चतुस्त्रिं- ४० दरादिः । ९ शास्ति विनेयान् शास्ता । 'शासु अनुशिष्टौ' शज्जातकानि त्वमूनि, यद् व्याडि:(अ.प.से.), 'शासकृदादिभ्यः संज्ञायां चानिट् च '(उणा "जातकानि पुनर्व्याघ्री शितिः श्रेष्ठा शशो विशम् । २५०)इति तृन्प्रत्ययः । शास्तरौ, शास्तरः इत्यादि पितृशब्द हंसो विश्वन्तरः शक्रो मैत्रीबलसुपारगौ ॥२॥ वत् । अव्युत्पत्तिपक्षे 'अप्तृन्-'६।४।११॥ आदिसूत्रेऽनुपादा- अपुत्रो ब्राह्मणः कुम्भ: कल्माष: पिण्डिजातकम् । नाद् न दीर्घः । व्युत्पत्तिपक्षे तु नप्तादिग्रहस्य नियमार्थ- अधिमुह्य(-ॉ) श्रेष्ठिजातं दमयन्ती महाकपिः ॥३॥ त्वात् । " 'शासे: क्तिचि शिष्टि: '(चान्द्रसूत्रम् ) इत्यत्र बोधिर्बह्मा महाबोधिर्वानरः शरभो रुरु: । शास्ता इति प्रत्युदाहरणेऽनौणादिकतृच एव रत्नमतिना दर्शित क्षान्तिवादी च हस्ती च कुञ्चश्चेत्येवमादयः ॥४॥" त्वाद् बुद्धवाचिनोऽपि दीर्घः''[ ]इति सुभूतिः । १० तथा [] | १६ दश पारमिताः प्रज्ञाद्या धरति दशपारमिता धरः । यद् व्याडि:इति सत्यं गतं ज्ञानमस्य तथागतः । यद्वा "यथागतास्ते "प्रज्ञा पारमिता तारा वृन्दा च जिनशक्तयः । मुनयः शिवां गतिं तथागतः सोऽपि ततस्तथागतः''[ ]इति मारीची वतर्वासा मारावी वज्रकाल्यपि ॥५॥" बौद्धागमः । यथा पुनरावृत्तिर्न भवति, तथा तेन प्रकारेण गत ["] ॥२३३॥ १७ द्वादशाऽक्षीण्यस्य द्वादशाक्षः । बहुव्रीही का इति तथागतः । 'सुप्सुपा'२।१।४।। इति समासः ॥२३२॥ ११ सक्थ्यक्ष्णोः षच्। १८ दश बलानि दानशीलक्षान्तिवीर्यध्यानशान्तिपञ्चानां विज्ञानवेदनासंज्ञासंस्काररूपलक्षणानां स्कन्धानां ज्ञान- बलोपायप्रणिधानलक्षणान्यस्य दशबलः ।१९ त्रयः काया निर्माणाद्या २० पा १. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्री-८, पृ.२४ ॥, रामाश्रमी १।१।१३ ॥, पृ.९ ।। २. '-धिकं' इति२ ॥ ३. द्र. स्वोपज्ञटीका २।२३२॥, पृ.५७ ॥ ४. 'तृन्तृचौ शंसिक्षदादिभ्यः संज्ञायां चानिटी'(उणा-२५०)इत्युणादिगणे ॥ ५. '-सूत्रेष्वनु-' इति२ ।। ६. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, शो-९, पृ.२५ ॥, तत्र'-प्रत्युदाहरणेन औणादिकतृच' इति दृश्यते ॥, रामाश्रमी १।१।१४॥, पृ.९॥ ७. 'बोद्धा-' इति२.३॥ ८. 'विज्ञानवेदानां' इति१, 'विज्ञानवेदाना-' इतिर ।। ९. 'स्तोत्रम्' इति३ ॥ १०. द्र. टीकासर्वस्वम्, भा-१, ११।१४॥, पृ.१३ ॥, पदचन्द्रिका, भा-१, स्वर्गवर्गः, शो-९, पृ.२४॥, तत्र ‘-प्रज्ञासु आद्यं ज्ञान-' इति दृश्यते ॥ ११. 'तीर्थधरः' इति१।। १२. 'तुरङ्गमा' इति३॥ १३. द्र. स्वोपज्ञटीका २।२३३ ॥, पृ.५७ ॥, तत्र 'सुदुर्जेया-' इत्यस्य स्थाने 'सुदुर्जया-' इति, 'अबला माधुमती' इत्यस्य च स्थाने 'अचला साधुमती' इति दृश्यते ॥ १४. 'अपत्रो' इति२॥ १५. 'शरुः' इति१॥ १६. 'कुम्भ-' इति३॥ १७. द्र. स्वोपज्ञटीका २२३२॥, पृ.५७ ॥, तत्र 'कुञ्च-' इत्यस्य स्थाने 'कुन्थु-' इति दृश्यते ॥ १८. 'वृन्दो' इति१॥ १९. 'मारीचि' इति३॥ २०. 'माराची' इति३ ।। २१. द्र. स्वोपज्ञटीका २१२३२ ॥, पृ.५७॥ तत्र "मारीची चतुदुर्वासा मारीचा वज्रकाल्यपि" इत्युत्तरार्धः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy