SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ७८ प्रेतात् पतिर्दण्डधरोऽर्कसूनुः । धूमाणा अभिधानचिन्तामणिनाममाला [देवकाण्ड:-२ धर्मोऽस्यास्ति धर्मः । अर्शआदित्वादच। धर्मश्चासौ राजा चेति, कीनाशमृत्यू समवर्तिकालौ' धर्मप्रधानो वा राजा धर्मराजः। राजाह:सखिभ्यष्टच्'५।४।११॥ इति टच, 'नस्तद्धिते'६४।१४४॥ इति टिलोपः। 'धर्मस्य राजा' शीहिर्यन्तकधर्मराजाः ॥१८४॥ [अम.क्षीर. ११५८॥]इति तु स्वामी ॥१८४॥ १६ यमाः यमराजः श्राद्धदेवः शमनो महिषध्वजः । मृत्युप्रभृतयोऽस्य किङ्करास्तेषु राजत इति, यमेन संयमेन राजत इति वा यमराजः । 'राज़ दीप्तौ'(भ्वा.उ.से.), पचाद्यच् । कालिन्दीसोदरश्चापि यमराडित्यपि । १७ श्राद्धं पितृक्रिया, तदंशभागित्वात्, पितृ१ यमयति यमः । 'यम' उपरमे'(भ्वा.प.अ.), हेतु- पतित्वाद्वा श्राद्धदेवः । १८ शमयतीति शमनः । 'शमु उपशमे' मण्णिजन्तात् पचाद्यच् । यमलजातत्वाद्वा । २ कृतोऽन्तो (दि.प.से.)अस्माण्णिजन्तान्नन्द्यादित्वाद् ल्युः । "बाहुलकात् ४० विनाशोऽनेन कृतान्तः । 'निष्ठा'२।२।३६॥इति सूत्रेण निष्ठा- कर्तरि ल्युः"[मा.धातुवृत्तौ, दिवादिः, धातुसं-९९]इति माधवः। न्तकृतशब्दस्य प्राक्प्रयोगः । ३-५ पितृशब्दात्, दक्षिणा- १९ महिषो ध्वजोऽस्य महिषध्वजः, महिषवाहनत्वात् । २० १० शाशब्दात, प्रेतशब्दाच्च परत: पतिशब्दो योज्य:, तेन पितृपतिः, कालिन्द्या यमनाया: सोदरः कालिन्दीसोदरः । विंशतिर्यमस्य। दक्षिणाशापतिः, प्रेतपतिः । ६ कालाख्यस्य दण्डस्य धरो शेषश्चात्रदण्डधरः । 'धृञ् धारणे'(भ्वा.उ.अ.), पचाद्यच् । ७ अर्कस्य "यमे तु यमुनाग्रजः । सूनुः पुत्रः अर्कसूनः । ८ क्लिश्यति (क्लिश्नाति) लोकान् महासत्यः पुराणान्तः कालकूटः ''[ शेषनाममाला २।३६-३७] ॥ कीनाशः । 'क्लिशू विबाधने '(त्र्या.प.वे.), 'क्लिशेरीच्चोप धूमोर्णा तस्य वल्लभा ॥१८५॥ धायाः शन् लोपश्च लो नाम् च'(उणा-७३४)इति सूत्रेण शन्प्रत्ययः, उपधाया ईत्, लस्य लोपः, नामागमः । कनति १ तस्य यमस्य वल्लभा स्त्री धूमोर्णा । धूमवद् दीप्यते वा कीनाशः । 'कन दीप्तौ'(श्वा.प.से.), कनेरिच्चातः' धूसरा ऊर्णा भ्रूमध्यावर्तोऽस्याः धूमोर्णा । "ऊर्णा भ्रूमध्यगा(हैमोणा-५३४) इत्याप्रित्ययः। ९ म्रियतेऽनेन मत्यः पंसि । वर्ते मेषादीनां च लोमनि"[अनेकार्थसङ्ग्रहः २१३१॥] ५० 'मृङ्प्राणत्यागे'(तु.आ.अ.), भुजिमङ्भ्यां युक्त्यकौ'(उणा- इत्यनेकार्थः । (यमस्य भार्याया नाम एकम्) ॥१८५॥ २० ३०१)इति त्युक्। १० शत्रुमित्रयोः राज्ञि रङ्के च समं वर्तितुं परी पनः संयमनी शीलमस्य समवर्ती । 'वृतु वर्तने'(भ्वा.आ.से.), 'सुप्यजातौ-३।२७८॥ इति णिनिः, 'सौ च'६।४।१३ ॥ इति सौ परे १ यमस्य पुरी, संयम्यन्ते प्राणिनोऽस्यां संयमनी। दीर्घः । ११ कलते प्राणिनां धर्माधर्माविति कालः । 'कल __'यमु नियमने'( )णिजन्तः, 'ल्युट च'३।३।११५॥ इति संख्याने (भ्वा.आ.से), अतो भौवादिकाद् बहुवचनात् कर्तरि ल्युट, गौरादित्वाद् ङीष् ॥ घ । “कलयति क्षिपयत्यायुः"[अम.क्षीर.११५९॥] इति स्वामी, प्रतीहारस्तु वैध्यतः । पचाद्यच् । १२ शीर्णावंही अस्य शीर्णाह्रिः । शनैश्चरेणास्य । १ यमस्य प्रतीहारः, विध्यतोऽपत्यं वैध्यतः । तस्यादृशाऽवलोकितौ पादौ दग्धाविति हि प्रसिद्धिः । १३ हरति प्राणान् हरिः। 'हृञ् हरणे'(भ्वा.उ.अ.), 'अच इ:'(उणा दासौ चण्डमहाचण्डौ ५७८)इति इः । १४ अन्तं करोति अन्तकः। 'तत्करोति तदा३० चष्टे'(गणसू-३।१।२६॥)इति चुरादित्वात् सुबन्ताण्णिजन्ताद् १-२ यमस्य दासौ अत्यन्तकोपनत्वात् चण्डः, ६० ‘ण्वुल्तृचौ'३।१।१३३ ॥ इति ण्वुल् । १५ यथापराधदण्डदानाद् महाचण्डः च ॥ १. 'यमु' इति१.२.४॥ २. स्वामिना 'क्लिश उपतापे'(दि.आ.से.)इत्यतोऽपि कीनाशशब्दो व्युत्पादितः, द्र. क्षीरतरङ्गिणी, दिवादिः, धातुसं५०, पृ.२१८ ॥ ३. 'कनी दीप्तिकान्तिगतिषु' इति क्षीरतरङ्गिण्यादौ ॥ ४. '-श-प्र-' इति१॥ ५. 'शब्दसङ्ख्यानयोः' इति क्षीरतरङ्गिण्यादौ ॥ ६. "कलयत्यायुः कालः" इति अम.क्षीरस्वामिटीकायाम्, ११५९॥, पृ.१९॥ ७. 'शीर्णावंही' इति१.३॥ ८. २.३.४प्रतिषु नास्ति ॥ ९. कोष्ठान्तर्गतपाठः ३.४प्रत्यो स्ति ॥ १०. 'नियमे' इति३, नियमनेऽर्थे यमुधातुर्न दृश्यते ॥ उतर.२.४॥ २. स्वामिना 'क्लिश उपताNयादौ ॥ ४. '-शन्प्र-' इति१॥ ५.. .. २.३.४प्रतिषु नास्ति ॥ ९ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy