________________
-
प्रथमकाण्डम्
नृत्यवर्गः ७ ॥अथ पातालवर्गः प्रारभ्यते ॥०॥ पातालस्यादधो लोको बलिस रसातलम् । बिलं तु सुषिरं क्लीबं कुहरं विवरं स्मृतम् ॥१॥ रोक छिद्रं रन्ध्रमथ श्वभ्रे गर्ताऽऽवटावुभौ । ध्वान्ते तमिस्रं तिमिर मन्धकारोऽस्त्रियां तमः ॥२॥ अल्पे ध्वान्तेऽवतमसं घोरेऽन्धतैमसं तथा । सर्पस्तु भुजगो व्यालो द्विजिह्वोऽहिः सरीसृपः ॥३॥ चक्षुःश्रवाः फणी काकोदरो भोगी भुजंगमः । पन्नगः कुण्डली चक्री भुजंगः पवनाशनः ॥४॥
॥ नृत्यवर्ग समाप्त ॥ - हिन्दी-(१) तन्द्रा के तीन नाम-तन्द्री १ तन्द्रा २ प्रमीला ३ स्त्री० । (२) भ्रकुटि के दो नाम--भृकुटि भ्रकुटि २ स्त्री० । ३ कम्प के द नःम-कम्प १ बेपथु २ पु० । (४) उत्सव के पांच नाम-उर्षे १ क्षण २ मुह ३ उत्सव ४ उद्धव ५ पु० । (५) स्वभाव के तीन नाम-स्वभाव १ निसर्ग २ पु०, प्रकृति ४ स्त्री० (६) प्रसन्नता को 'कृपादृष्टि' कहते हैं स्त्रो० ।
. हिन्दी-(१) पाताल के चार नाम---पाताल नपुं० अधोलोक २ पु०' वलिसद्म ३, रसातल ४नपुं० । बिल के सात नाम बिल १, सुषिर २, कुहर ३, विवर ४, रोक ५, छिद्र, ६, रन्ध्र
७ नपुं । (३) खड्ढे के तीन नाम--श्वभ्र १, गर्त, २, अवट ३ पु० । (४) सामान्य अन्धकार के पांच नाम --ध्वान्त २, तमिस्र २, तिमिर ३, समस् ४ नपुं०, अन्धकार ५ भबी० । (५)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org