________________
-
प्रथमकाण्डम्
६०
नृत्यधर्ग:७ मृच्छयां कश्मलं मोहः कल्पान्तः प्रलयो मतः। संवेगश्चैव निर्वेदो वैराग्यं तु नपुंसकम् ॥२७॥ क्रर्दनं रोदने जम्मा जम्मा जम्भश्च जम्भणे । स्वाः स्वप्नश्च निद्रायां शयनं च निगद्यते ॥२८॥ असम्यक्त्वं विसंवादं" समे स्खलनरिङ्गणे । तन्द्री तन्द्रा प्रमीला स्याद् भ्रुकुटि भ्रकुटी समे ॥२९॥ कैम्पो वेपथु रुदर्षे तु क्षणो मह उत्सवः । स्वभावे प्रकृतिः स्त्रीस्या निसर्गः पुंस्युदाहृतः ॥३०॥ सन्तुष्टस्य च गुर्वादे कृपादृष्टिः प्रसन्नता ।
॥ इति नृत्यवर्गः समाप्तः ॥७॥ हिन्दी-(१) उत्साह के दो नाम-उत्साह १, अध्यवसाय २ पुं० । (२) प्रमाद के दो नाम-प्रमाद १ पुं०, अनवधानता २स्त्री. (३) पसीना के तीन नाम-स्वेद १, धर्म २ निदाघ ३ पुं० । आकारगोपन के दो नाम-अवहित्था १ स्त्री. आकारगोपन २ नपुं. (५) मूर्छा के तीन नाम-मूर्छा १ स्त्री९ कश्मल २ नपुं० मोह ३ पु०। (६) प्रलय को कल्पान्त कहते हैं। (७) वैराग्य के तीन नाम-संवेग १, निर्वेद २ पु० वैराग्य ३ नपुं० । (८) रोदन के दो नाम-क्रन्दन १ रोदन २ नपुं९ । (९) जम्भाई के चार नामजम्मा १, जुम्भा २ स्त्री०, जृम्भ ३ पु०, जम्भण ४ नपुं० । (१०) निद्रा के चार नाम--- स्वाप १, स्वप्न २, पु० शयन ३ नपुं०, निद्रा ४ स्त्री० । असम्यक्त्व को 'विसंवाद' कहते है पु० । पिच्छिल (कर्दम) भूमि से छिछलने के दो नाम-स्खलन १, रिङ्गण २ नपु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org