________________
नृत्यवर्गः ७
प्रथमकाण्डम्
।
रङ्गः स्थानं तु नाट्यस्य पूर्वरङ्ग उपक्रमः । निषाद ऋषभश्चैव गान्धारः षड्जमध्यमौ ॥२॥ धैवतः पञ्चमः सप्त स्वरास्तन्त्री गता इमे । भरतादिमते रोगाः षट् षडेषां च वल्लभाः || ३|| एकैकस्य च षट्त्रिंशद् रागिण्यो गुणिताश्च षट् । हिन्दोलकौशिकौ रागौ, रागो भैरवदीपकौ ॥४॥ श्रीरागो मेघरागश्च रागः षट् नामतः क्रमात् ।
५४
हिन्दी - ( १ ) नृत्य के पांच नाम-नाट्य १, नटन २ नृत्य ३, ताण्डव ४, नर्तन ५ नपुं० । (२) नाट्य के दो नाम (नृत्य गीतवाद्य रूप) तौर्यत्रिक १ नाट्य २ नपुं० । ( ३ ) नृत्यस्थान का एक नाम - रङ्ग १ पु० । (४) नाटक के प्रारम्भ में स्तुति पाठ करने वाला का एक नाम - ऊपक्रम १ पु० । (५) तन्त्रीस्वरों के सात नाम - निषाद १ ऋषभ २ गान्धार ३ षड्ज ४ मध्यम ५ धैवत ६ पञ्चम ७ पु० । ( ६ ) भरत आदि गायनाचार्य के मत से राग छ होते हैं उनके नाम - हिन्दोल १, कौशिक २ भरव ३दीपक ४ श्रीराग ५ मेघराग ६ पु० । (७) प्रत्येक राग के छ छ रागिणियां वल्लभाएं है जैसे- भैरव रागकी धानसी १ मालसी २ रामकीरी ३ सिंबुडा ४ आशावरी ५ भैरवी ६ स्त्री० । मल्लारराग की वेलावरी १ पुरवी २ कानडा ३ माधवी ४ कोडा ५ केदारिका ६ स्त्री० । श्रीराग को गौरी १ कौमारिका २ गान्धारी ३ सुभगा ४ वैरागी ५ वेलियारी ६ त्रो० । दीपक राग को-ललिता १ पञ्चमी २ तोड़ी ३ पटमञ्जरी ४ विभाषा ५ गुंजरी ६ स्त्री० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org