________________
वाणीवर्गः ६
प्रथमकाण्डम्
१ द्वे बहुभिः कृतस्य महाध्वनेः २ द्वे प्रतिध्वनेः ३ षट् भूषणध्वने ४ वीणाध्वनौ प्रकणादयः ५ द्वे गानस्य ६ एकं विवक्षितार्थबोधकवाक्यस्य
कोलाहलः कलकलः प्रतिश्रुत् स्त्री प्रतिध्वनौ ॥२६॥ शिञ्जितं काण निकाण कण कणन निकणम् । भूषणानां ध्वनौ चापि वीणायाः प्रणादयः ॥ २७ ॥ गीतगाने विवक्षार्थबोधे चाssलापैको भवेत् । ।। इति वाणीवर्गः समाप्तः ॥ ॥ अथ नृत्यवर्गः प्रारभ्यते ॥ नाटेचं तु नटनं नृत्यं ताण्डवं नर्तनं च यत् । नाटयं तौर्यत्रिकं नृत्यगीतवाद्यत्रयं त्विदम् ॥ १॥
५३
सत्य के तीन नाम ऋत १ तथ्य २ सत्य ३ नपुं० । (१२) शब्द पर्याय के चौदह नाम-ध्वान १ निस्वान २ निस्वन ३ (रव) ४ स्वान ५ स्वन ६ नाद ७ निनाद ८ निनद ९ ध्वनि १० आरव ११ आरोव १२ संराव १३ विराव १४ पु० ।
-
Jain Education International
हिन्दी – (१) एक समय में बहुतों से किये गये शब्द के दो नाम - कोलाहल १ कलकल २ पु० । (२) प्रतिध्वनि के दो नाम - प्रतिश्रुत् १ स्त्री० प्रतिध्वनि २ नपुं० । (३) आभूषण शब्द के छ नाम शिञ्जीत १ काण २ निक्काण ३ कण ४ क्वणन ५ निकण ६ नपुं । ( ४ ) वीणाध्वनि के नाम-प्रकण आदि मोपसर्गक उपकणादि पुं० । (५) गान के दो नाम-गीत १ गान २ नपुं० । (६) वक्ता के सङ्केतार्थ वाचक शब्द का एक नाम आलापक १ पुं० । ॥०० ॥ वाणीवर्ग समाप्त || ६ ||
For Private & Personal Use Only
www.jainelibrary.org