________________
प्रथमकाण्डम्
४०
समयवर्ग: ४
शस्तं च त्रिषु द्रव्ये चेत् पुण्यं पापं सुखादिकम् ॥२९॥ मतैल्लिका प्रकाण्डं च तल्लजो-द्धौ मचर्चिका । प्रशंसावचनान्येता न्ययस्तु सशुभो विधिः ॥३०॥ यौवनादि रवस्थास्या त्प्रधानं प्रकृतिः स्मृताः ।
हिन्दी-(१) पाप के ग्यारह नाम-पाप १ कल्मष ३ किल्विष ४ कलुष ५ दुरित ६ अघ ७ एनस् ८ वृजिन ९ दुष्कृत १० अस्त्र.. पाप्मन् ११पु० (२) धर्म के पांव नाम-वृष १पुं० सुकृत २ श्रेयस् ३ पुण्य ४ धर्म ५ अस्त्री० (३) आनन्द के ग्यारह नाम-प्रमोद १ आमोद २ हर्ष ३ प्रमद ४ आनन्द ५ सन्मद ६ पु० मुत् ७ प्रीति ८ स्त्री० शात ९ शर्म १० सुख ११ नपुं० । (४) कल्याण मात्र के बारह नाम-कल्याण १ मङ्गल २ भद्र ३ शुभ ४ श्वः श्रेयस (श्वोवसीयसम्) ५ शिव ६ कुशल ७ भावुक ८ भव्य ९ भविक १० क्षेम ११ शस्त१२ अस्त्री०। (५) द्रव्यवाची के तीन नाम-पुण्य १ पाप २ सुखादि ३ त्रिलिङ्ग । (६) प्रशंसावचन के पांच नाम-मतल्लिका १ मचर्चिका २ स्त्री० प्रकाण्ड ३ नपुं० पु० तल्लज ४ उद्घ ५ पु० (मतल्लिकादि नियत लिङ्ग है) (७) शुभावह विधि का एक नाम-अय १ पु०। (८) यौवमादि का एक नाम-अवस्था१ स्त्री० । (९) प्रकृति के दो नामप्रधान १ नपुं० प्रकृति २ स्त्री० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org