________________
प्रथमकाण्डम्
३९
समयवर्गः ४
१ पापस्य नाम एकादश २ पंच धर्मस्य ३ आनन्दस्य एकादश ४ कल्याणमात्रस्य द्वादश ५ द्रव्यवाचि पुण्यादि त्रिलिङ्गम् ६ पञ्च नामानि प्रशंसावाचकस्य ७ एकं शुभावह विधेः ८ एकं यौवनादेः ९ द्वे मायायाः
पापे पक्षं पुमान् पाप्मा कल्मषं किल्बिषं च तत् । कलुषं दुरितं चाऽघ मेनो जिन दुष्कृते ॥२६॥ स्यावृषः सुकृतं श्रेयः पुण्यं धर्मस्तु न स्त्रियाम् । प्रमोदाऽऽमोदहर्षा स्युः प्रमदाऽऽनन्दसंमदाः ॥२७॥ मुत्प्रीतीस्तः स्त्रियां क्लीवे शातं शर्म सुखे अपि । कल्याणं मङ्गलं भद्रं शुभं खः श्रेयसं शिवम् ॥२८॥
कुशलं भवुकं भव्यं क्षेमं भविकमस्त्रियाम् । पु० । (३) एक एक नाम-हेमन्त, शिशिर पु० नपुं० । (४) वसन्त के दो नाम-वसन्त १ सुरभि २ पु० । (५) ज्येष्ठ अषाढ के चार नाम-ग्रीष्म १ निदाघ २ उष्ण ३ पु० । तपसू ४ नपुं० (६) श्रावण भाद्रपद के दो नाम-प्रावृष १ वर्षा २ स्त्री० । (७) जिन ऋतु में सस्य का पाक ले वह आश्विन कार्तिक के एक नाम-शरत् स्त्री० । (८) संवत्सर के छ नाम-हायन १ अब्द २ वत्सर ३ संवत्सर ४ अस्त्री० शरत् ५ समा ६ स्त्री०। (९) प्रलय के पांच नाम-संवत्तं १ प्रलय २ कल्प ३ कल्पान्त ४ क्षय ५ पु० । दश कोडा कोडी सागर की एक उत्सर्पिणी, दश कोडाकोडी सागर की एक अवसर्पिणी होती है वीस कोडा कोडी सागर का एक कालचक्र होता है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org