________________
३२
प्रथमकाण्डम्
व्योमवर्गः १ अष्टौ तिर्यग्दिशां पतयः अष्ट, २ र्यादयोऽष्टौ पूर्वादिदिशां क्रमशोग्रहाः, ३दिशोर्मध्यस्यैकम् ४ मण्डलस्य द्वे ५विदिशो द्वे
तिर्यग्दिशां तु पतय इन्द्रोऽग्निर्यम नैतौ वरुणो वायु यक्षेशा वीशानश्च यथाक्रमम् ॥३३॥ "सूर्यः शुक्र: कुजोराहुः शनिश्चन्द्रो बुधो गुरुः । अष्टावते क्रमाज्ञयाः पूर्वादीनां दिशां ग्रहाः ॥३४॥ अन्तरालं दिशोर्मध्यं चक्रंवालं हि मण्डलम् । विदिक स्त्रियां दिशोमध्येऽपदिशं क्लीब मब्ययम् ॥३५
व्योमवर्गः समाप्तः
॥अथ समय वर्गः प्रारभ्यते ॥ समयस्य पञ्च २ तिथे ₹ ३ दिवसस्य पञ्च ४ प्रभातस्य पञ्च ५ सन्धाकालस्य पञ्च ६ एकं दिनाघन्तमध्यानाम्
हिन्दी-तिर्यदिशाओं में प्रत्येक दिशा के अधिपति के आठ नाम-इन्द्र १ अग्नि २ यम ३ नैर्ऋत ४ वरुण ५ वायु ६ रक्षेश ७ ईशान ८ पुलिङ्ग । (२) पूर्व आदि दिशा ग्रहों के आठ नाम-सूर्य १ शुक्र २ कुज ३ राहु ४ शनि चन्द्र ६ बुध ७ गुरु ८ । (३) दो दो दिशाओं के मध्य का एक नाम-अन्तराल १ नपुं० वाल १ मडल २ नपुसक । ४ मण्डल के दो नामचक्रवाल १ मंडल२ नपुंसक (५) दो दिशाओं के मध्य में जो दिशा है उसके दो नाम-विदिक् १ स्त्री. अपदिश २ नपुंसक ।
॥ इति व्योमवर्ग समाप्त ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org