________________
प्रथमकाण्डम्
व्योमवर्गः३ कवोष्णं कोणमन्दोष्णे कदुष्ण त्रिषु तद्वति । तथा तीक्ष्णं खरं तिग्मं मृगतृष्णा मरीचिका ॥२६॥ *मेषो वृषश्च मिथुनं कर्क सिंहश्च कन्यका । तुला च वृश्चिको धन्वी मकरः कुम्भ मीनकौ ॥२७॥
१ राशीनामुदयस्यैकम्, २ हिमस्य सप्त, ३ हिमसमूहस्य द्वे, ४ गुणे नपुंसकं शोतं तद्वदर्था; सप्त ५ दिशायाः पञ्च ६ चतसृषु दिक्षु प्रत्येकदिशों द्वद्वे नाम्नी ७ दिश्यं त्रिलिङ्गम् ।
राशीनामुदयो लेग्नं द्वादश स्युः क्रमादमी । अवश्यायस्तुषार श्च नीहारस्तुहिनं हिमम् ॥२८॥ (१)स्य किरण के ग्यारह नाम-मयूख १ अंशु २ अन (उन) ३ किरण ४ गभस्ति ५ घृणि ६ रश्मि ७ भानु ८ कर ९ पु० मरीचि १० पुं० स्त्री० दीधिति ११ स्त्री० । (२) प्रभा के ग्यारह नाम- भा भास् २ प्रभा ३ रुचि ४ विह (विषू ) ५ रुद (रुष) ६ दीप्ति ७ धुति ८ छवि ९ स्त्री० रोचि (रोचिष) १० शोचि (शोचिष् ) ११ नपुंसक। (३) आतप के तीन नाम-प्रकाश १ द्योत २ आतप ३ पु० (४) ईषत् उष्ण के चार नाम-कवोष्ण १ कोष्ण २ मन्दोष्ण ३ कदुष्ण ४ त्रिलिङ्ग । (५) अति उष्ण के तोन नाम-तीक्ष्ण १ खर २ तिग्म ३ नपुं० । (६) मृगतृष्णा के दो नाम-मृगतृष्णा १ मरीचिका २ स्त्रो० (७) राशि के बारह नाम-मेष १ वृषभ २ पु० मिथुन ३ नपुं० कर्क ४ सिंह ५ पु० कन्या ६ तुला ७ स्त्रो० वृश्चिक ३ ८ धन्वी (धन्विन्) ९ मकर १० कुम्भ ११ मीन १२ पुलिङ्ग ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org