________________
तृतीयकाण्डम्
३२६
नानार्थवर्गः ३ भूमन्यन्तगमने प्रायः पूज्यस्तु श्वशुरादिषु ॥१७६॥ प्रत्ययः शपथज्ञानाऽधीन विश्वासहेतुषु । शब्दे रन्ध्रेऽथ संस्त्यायः संघात सनिवेशयोः ॥१७७॥ ध्वनन्मे घाऽब्दशब्देन्द्राः पर्जन्योऽतिक्रमेऽत्ययः । वृषापायी श्री गौरी वरी जीवन्तिकासु च ॥१७८॥ भवेदनुशयो द्वेषे पश्चात्तापाऽनुबंधयोः । आपदायति युद्धेषु संपरीयोऽथ संनयः ॥१७९॥ पश्चादवस्थायि बले समवायेऽप्यथ क्षयः । निलयेऽपचयेऽपि स्यात्................इतियान्ताः ।
.............बल्यंशु पाणयः करैः ॥१८०॥ ध्वान्ताऽरी दानवो वृत्र आकार स्त्विगिताऽऽकृती । (१) 'प्रायः (स), अनशन मृत्यु बाहुल्य तुल्य में अव्यय । (२) 'पूज्य श्वसुर आदि श्रेष्ठ में त्रि. । (३) 'प्रत्यय' शपथ ज्ञान अधीन विश्वास आचार हेतु सन् आदि रन्ध्र शब्द में पु० । (४) 'संस्त्याय' संघात सन्निवेश विस्तृति में पु० । (५) 'पर्जन्य ध्वनन्मेघ मेघ-शब्द इन्द्र में पु० । (६) 'अत्यय' अतिक्रम कृच्छ उत्पात दोष नाश दण्ड में पु० । (७) 'वृषाकंपायी' श्री गौरी वरी जीवन्ति का में स्त्री० । (८) 'अनुशय' द्वेष पश्चात्ताप अनुबन्धन में पु० । (९) 'संपराय आपत् उत्तरकाल युद्ध में पु० । (१०) 'संनय पश्चादव स्थायो सेना और समवाय में पु० । (११) 'क्षय रोगान्तर वेश्मकल्प अन्त अपचय में पु० । इति यान्ताः । (१२) 'कर बलि अंशु पाणि (वर्षोपल प्रत्याय राजस्व शुण्ड) में पु० । (१३) 'वृत्र' प्रगाढाऽन्धकार अरि दानव शैलभेद मेघ में पु. । (१४) 'आकार इङ्गित (चेष्टा) आकृति (अवयवसंस्थान) में पु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org