________________
तृतीयकाण्डम्
२६६
विशेषणवर्गः २
कर्मण्यं च भरण्यं च वेतनं कर्मकुन्नरः । भुङ्क्ते कर्मकरोऽतः स्यात् कर्मकारस्तु तत्क्रियः ॥ १९ ॥ पिपत्यत्मम्भरिः कुक्षि-म्भरिः स्वमुदरम्भरिः । मृतस्नातस्त्वपस्नात आमिषाशिनि शौष्कैलः ॥२०॥ "कामुकः कमनः कम्रः कामनः कमिताऽभिकः । कामयित्र्यनुकाऽभीका गोष्टश्वो गृहनिन्दकः ॥२१॥ 'बाधाशुन्यो निराबाधो निष्कामस्तु निरामिषः । " निरीहो निरपेक्षः स्यान्निर्विकारे निरञ्जनः ||२२|| कर्मinisङ्कर्मीणो "जाल्मो यस्त्वसमीक्ष्यकृत् ।
वाले के एक
(१) जो काम करके वेतन लेते हैं उनके चार नामकर्मण्यभुक् १ भरण्यभुक् २ वेतनभुक् ३ ये तीनों का नामकर्मकर ४ । ( ४ ) विना वेतन से काम करने नाम - कर्मकार १ । (५) अपने ही पेट को भरने वाले के तीन नाम - आत्मभरि ९ कुक्षिम्भारे २ उदरम्भरि ३ । (६) मृतक के उदेश्य से स्नान के दो नाम - मृतस्नात १ अपस्नात २ । (७) आमिष (मांस) भोक्ता के एक नांम शौष्कल १ । (८) कामुक ( अभिलाषा वाले) के नौ नाम- कामुक १ कमन २ कम्र ३ कामन ४ कमिता ५ अभिक ६ कामयिता ७ अनुक ८ अभीक ९ । (९) मिन्दक के दो नाम -गोष्ठवा १ गृहनिन्दक २ । (१०) निरोगी के दो नाम - बाधाशून्य १ निराबाध २ । (११) शाकाहारी के दो नाम - निष्काम १ निरामिष २ । ( १२ ) इच्छा रहित के दो नाम - निरह १ निरपेक्ष २ । (१३) विकार होन के दो नाम - निर्विकार १ निरञ्जन २ । (१४) कार्य करने में समर्थ के दो नामकर्मक्षम १ अलङ्कमण २ । (१३) विना विचार से काम करने वाले के दो न म- जाल्म १ असमीक्ष्यकृत् २ |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org