________________
द्वितीयकाण्डम्
अन्त्यवर्णवर्गः ११
संदेशिका' तु संदेशो 'यो मूर्ति रेवतु ॥ ३९ ॥ शिल्पं कलादिकं कर्म नाराचयेषणिके समे । स्त्रियां प्रति कृतिवाच प्रतिमा प्रतियातना ||४०|| प्रतिच्छाया प्रतिच्छन्दः पुमान्प्रतिनिधि स्तथा । कायमानं रूपे बिंबे प्रत्यन्ताः प्रतिमार्थकाः ॥ ४१ ॥ उपमानोपमेयौ तु यस्य यस्मिन्क्रमात्स्थितौ । उपमोपमिती तुल्ये वाच्यलिङ्गा व्यवस्थिताः ॥ ४२ ॥ 'साधारणः सरूपोऽपि सवर्णः सन्निभः समः । सधर्मा तुल्य सदृक्ष समान सदृशाः सदृक् ॥४३॥
(१) सांडसी के दो नाम - संदंशिका १ स्त्री०, संदेश २ पु० । (२) लोहे की स्त्रीमूर्ति का एक नाम - सूर्मी १ स्त्री० । (३) कलात्मक काम के एक नाम शिल्प १ नपुं० । ( ४ ) सोना तौलने की तुल के दो नाम - नाराची १ एषणिका २ स्त्री० । (५) प्रतिमा के ग्यारह नाम प्रतिकृति १ अर्चा २ प्रतिमा ३ प्रतियातना ४ प्रतिच्छाया ५ स्त्री प्रतिच्छन्द ६ प्रतिनिधि ७. प्रतिकाय ८ पु०, प्रतिमान ९ प्रतिरूप १० प्रतिबिम्ब ११ नपुं० । (६) जिसकी उपमा ली जाती हो उसका एक नाम-उपमान १ त्रि० । (७) जिसमें उपमा दी जाय उसका एक नाम-उपमेय १ त्रि० । (८) उपमा के दो नाम - उपमा १ उपमिति २ स्त्री० । (९) तुलना बोधक शब्द के ग्यारह नाम - साधारण १ सरूप २ सवर्ण ३ सन्निभ ४ सम ५ सधर्मा ५ सधर्मा ( सधर्मन् ) ६ तुल्य ७ सदृक्ष ८ समान ९ सदृश १० सदृकू (सदृशू) ११. ए. सब वाच्यलिङ्ग ।
•
२५०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org