________________
द्वितीयकाण्डम्
२२५
क्षत्रियवर्गः९ पुं भूमन्यसवः प्राणाः जीवस्तु प्राणधारणम् । आयु जीवनकालः स्याज्जीवातुः पुंसि जीवदः ॥१३३॥ नीराजना स्त्रियामारात्रिक मारार्तिकं यथा । अर्हः पूज्ये सपर्याया महणाऽहाऽहणं तथा ॥१३४॥
॥ इति राजन्यवर्गः समाप्तः ॥ (१) प्राण के दो नाम-असु १ प्राण २ पु० बहुवचन । (२) जीने के दो नाम-जीव १ पु०, प्राणधारण २ नपुं० । (३) जीवनकाल के दो नाम-जीवातु.१ जोवद २ पु० । (४) आरती उतारने के तीन नाम-नीराजना १ स्त्री० नपुं, आरात्रिक २ आरार्तिक ३ नपुं० । (५) पूज्य अर्थ में "अर्ह" पु.। (६) सपर्या के चार नाम-सपर्या १ अर्हणा २ अर्हा ३ स्त्री० अर्हण ४ नपुं० ।
॥ इति राजन्यवर्ग समाप्त ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org