________________
द्वितीयकाण्डम्
क्षत्रियवर्गः ९
प्रविदारण संख्ये च समीकं सम्परायकम् ॥ ११९॥ अस्त्रियां कलहाsनीक - रणाः समरविग्रहौ । समुदाय समाघाताऽभ्यामर्दाऽभ्यागमाऽऽहवाः ॥ १२० ॥ संग्राम संप्रहाराभि- संपात कलि संयुगाः । संस्फोटः स्त्री समित्याऽऽजि समित्संयद्युधः स्मृताः ॥ १२१ ॥ बाहुयुद्धं नियुद्धं स्यात्तुमुलं भयदो रणः । धनुर्ध्वनौ तु विस्फारो बृंहितं गजगर्जितम् ॥ १२२ ॥ सिंहनादः स्त्रियां क्ष्वेडा गर्जेसंघट्टनं घटा | मोहोना कश्मलं क्लीबे मूर्छाया मथपीडनम् ॥ १२३॥
२२२
समीक ९ सम्पराय १० नपुं०, कलह ११ अनीक १२ रण १३ समर १४ विग्रह १५ समुदाय १६ समाघात १७ अभ्यामर्द १८ अभ्यागम १९ आहव २० संग्राम २१ सम्प्रहार २२ अभिसंपात २३ कलि २४ संयुग २५ संस्फोट २६ पु. नपुं०, समिति २७ आजि २८ समित् २९ संयत् ३० युध ३१ स्त्री. । (१) बाहुयुद्ध के दो नाम - बाहुयुद्ध १ नियुद्ध २ नपुं० । (२) भयंकर संग्राम का एक नाम-तुमुल (लोमहर्षण) १ नपुं० (विशेषण होने पर पु०, जैसे सशब्द स्तुमलोऽभवत्) । ( ३ ) धनुष ध्वनि का एक नाम - विस्फार १ पु० । ( ४ ) हाथी के चिक्कार के दो नाम - बृंहित १ गजगर्जित २ नपुं० । (५) अभिमान से गरज ने के दो नाम - सिंहनाद १ पु०, क्ष्वेडा २ खी० । (६) गज- संघट्टन (समूह) के दो नाम - गजसंघट्टन १ नपुं०, घटा २ स्त्री. (७) मूर्छा के तीन नाम — मोह १ पु०, कश्मल २ नपुं०, मूर्छा ३ स्त्री० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org