________________
द्वितीयकाण्डम्
२१५
क्षत्रियवर्गः ९
वेध्यच्युत शरस्तुस्या दपराद्धेषु रित्यपि ॥ ९३ ॥ काण्डपृष्ठायुधीयाssयुधिकाः स्युः शस्त्रजीविनः । योग्यो जयस्य जेयः स्याच्छक्यो जय इति स्मृतः ॥ ९४ ॥ अभ्यैमित्रोऽभ्यमित्रोयोऽभ्यमित्रीणोऽभिशत्रुगे । यथेष्टनुकामीनोऽत्यन्तीनोऽत्यन्तगामिनि ॥ ९५॥ वीरः शूरश्च विक्रान्त त्रिविमे मन्थरादयः । नस्त्रियां तौ धनुश्चापौ पुंसीष्वासः शरासनम् ॥९६॥ कोदण्डं कार्मुकं धन्व चत्वार्येतानि न द्वयोः । एतत्पार्थस्य गाण्डीवं गाण्डिवं चाsस्त्रियामुभे ॥ ९७ ॥ लस्तकं धनुषो मध्यं प्रान्ते कोटयटनी - स्त्रियौ |
(१) निशान से जिसका हाथ चुका हो उसके दो नाम - वेध्यच्युतशर १ अपराद्रेषु २ पु० (२) शस्त्र से जीने वाले के चार नाम - काण्डपृष्ट १ आयुधीय २ आयुधिक ३ शस्त्रजोवी ४ पु० । (३) जीतने योग्य का एक नाम - जेय १ पु० । (५) जो जीता जा सके उसका एक नाम - जय्य १५० (६) बल से शत्रु संमुख जाने वाले के चार नाम अभ्यमित्र १ अभ्यमित्रोय २ अभ्यमित्रोण ३ अभिशत्रु ४ पु० । (६) स्वेच्छाचारी के दो नाम - यथेष्टग ९ अनुकामीन २ पु० । (७) अतिवेग गामी के दो नाम अत्यन्तीन १ अत्यन्तगामी २ पु० (८) वीर के तीन नाम - वीर ९ शूर २ विक्रान्त ३ पु० [ए मन्थरादि त्रिलिङ्ग हैं ] । ( ९ ) धनुष के सात नाम-धनुष १ चाप २ नपुं०, इष्वास ३ पु,, शरासन ४ कोदण्ड ५ कार्मुक ६ धन्वन् ७ नपुं० । (१०) अर्जुन के धनुष के दो नाम - गाण्डीव १ गाण्डिव २ पु० नपुं० । (११) धनुष के मध्य भाग का एक नाम - लस्तक १ नपुं० । (१२) धनुष के किनारे के दो नाम - कोटी ९ अटनी
२ स्त्री.
Jain Education International
-
For Private & Personal Use Only
www.jainelibrary.org