________________
द्वितीयकाण्डम्
___ १८२
मानववर्गः७
दीपावली दीपमाला दीपालि दीप शृङ्खला ॥१२५॥ व्यजैन स्यात्तालवृन्तं तुल्ये कज्जल काजले । समा अमीस्युर्मकुंर मुकुराऽऽदर्श दर्पणाः ॥१२६॥ पुंसि दीध्वजो दीप-कीटें स्याद्दीपकज्जलम् ।
॥ इति मानववर्गः समाप्तः ॥ (१) दोप समूह के चार नाम-दोपावली १ दीपमाला २ दीपालि ३ दीपशृङ्खला ४ स्त्री. । (२) पङ्के के दो नाम-व्यजन १ तालवृन्त २ नपुं० । (३) आर्द्रकज्जलके दो नाम-कज्जल १ काजल २ नपुं० । (१] ऐनक के चार नाम-मकुर १ मुकुर २ भादर्श ३ दर्पण ४ पु० । (५) दोप कज्जल के तीन नामदीपध्वज १ पु०, दोपकिट्ट २ दीपकज्जल ३ नपुं० ।
॥०॥इति मानववर्गः समाप्तः ।।२०।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org