________________
द्वितीयकाण्डम्
१८१
मानववर्गः ७
निवार शण सूत्राद्याः खवावेष्टन साधने || १२१॥ पल्यङ्कमञ्च पर्यङ्काः सनिवारे तमङ्गकः । प्रदीप दीपौ सदृशौ विष्टरेंः पीठ मासनम् ॥१२२॥ पतै प्रतिग्राहः सम्पुटे' तु समुद्गकः । या स्यात्कंकँतिका सैव कंकती च प्रसाधनी ॥ १२३ ॥ सिक्थकं स्यान्मधूच्छिष्टं सिक्थेिका तस्य वर्तिका । दीपादीपशिखा दीपार्चिस्तु नपुंसकम् ॥ १२४॥ दीपधानी स्त्रियां दीपा -धारे दीपद्रुमः पुमान् ।
(१) खटला बनाने की डोरी के तीन नाम —निवार १ शण २ सूत्र ३ पु०नपुं० ! (२) पलङ्ग के तीन
दीपक के दो
१ म २ पर्यङ्क ३ पु० । (३) १ दीप २ पु० । (४) आसन के तीन नामपीठ २ आसन ३नपुं० । (५) पिकदानी के दो नाम - पतद्ग्रह
१ प्रतिमाह २ पु० । (६) उबूसा आदि के दो नाम - सम्पुट १ समुद्रक २५० । (७) कंघी के तीन नाम - कंक्रतिका १, कंकती २ प्रसाधनी ३ स्त्री० । (८) मोम के दो नाम सिक्थक १ मधूच्छिष्ट २ नपुं० । (९) मोमबत्ती का एक नाम - सिक्थिका १ स्त्री० । (१०) दीपज्वाला के तीन नाम - दीपज्वाला १ दीपशिखा २ स्त्री०, दीपचिष् ३ नपुं० । (११) दीपक के आधार के दो नाम - दीपधानी १ स्त्री०, दीपाधार २ ( दीपद्रुम) पु० ।
Jain Education International
For Private & Personal Use Only
Shop
नाम- पल्यङ्क नाम – प्रदोष
- विष्ट र १ पु०,
www.jainelibrary.org