________________
द्वितीयकाण्डम् .. १६२ मानववर्गः ७
स्यातां खेज खोणा वृस्तृयजानुके । पशुः श्रोणश्च निर्जले त्रिष्वेते पलितात्परे ॥४६॥ देहोऽस्त्री विग्रहःकायः पुंसि मूर्तिस्तनुः स्त्रियाम् । शरीर वर्म गात्राणि वपुः क्लीबं कलेवरम् ॥४७॥ समाः परिणयोद्वाह विवाहोपयमास्तथा । पाणीपीडनमानन्दपटस्तूढाम्बरे नवे ॥४८॥
छत्रामिषिः स्त्री मौलित्रे स्याद्वरः परिणेतरि । ज्येष्ठेऽनूढे कृतोद्वाहः परिवेत्ताऽनुजः स्मृतः ॥४९॥
(१) अकड गये पाँव वाले के तीन नाम-स्वञ्ज १ खोर २ खोण ३ पु० । (२) ऊंची जङ्घावाले का एक नाम-ऊवं क्षु(ऊर्ध्वजानुक) १ पु० । (३) वृद्धावस्था के विना जचाहीनके तीन नाम-पशु १ श्रोण २ निर्जङ्घ ३ त्रिलिङ्ग । (४) शरीर के दश नाम-देह १ पु० नपुं०, विग्रह २ काय ३ पु०, मूर्ति ४ तनु (तनू) ५ स्त्री०, शरीर ६ वर्म ७ गात्र ८ वा ९ (वपुषु) कलेवर १० नपुं० । (५) विवाह के पांच नाम-परिणय १ उद्वाह २ विवाह ३ उपयम ४ पाणोपडन ५ नपुं० । (६) वैवाहिक वस्त्र का एक नाम-आनन्दपट १ पु० । (७) वरराजा के मौर के दो नाम-छत्रामिषि १ स्त्रि० मौलित्र २ नपुं० । (८) परिणेता के दो नाम-वर १ परि णेता (परिणेतृ) २पु० । (९) ज्येष्ठ भाइ अविवाहित रहते हुए यदि छोटे भाइ विवाहित हो तो उस छोटे भाइ का नाम-परिवेत्ता (परिवेतृ) १ स्त्रो० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org