________________
-
-
द्वितीयकाण्डम् नीयकाण्डम् १२ मानववर्गः ७ 'अध्यूढा चाधिविन्ना च कृतसापत्निका तु या ॥५॥ पत्नी पाणिगृहीती स्याद द्वितीया सहधर्मिणी । जाया भार्या बहुत्वे तु पुंसि दारीः कुटुम्बिनी ॥६॥ पुरन्ध्यूथ सती साध्वी सुचरित्रा पतिव्रता । स्वयंवरा तु वर्यास्यात् सैव प्रोक्ता पतिंवरा ॥७॥ "कुलजा कुलसंपन्ना कुलस्त्री कुलपालिका । कुमारी दारिका कत्या दुहिता च समा इमाः॥८॥ तरुणी युवतिः प्रोक्ता स्नुषायां तु जैनी वधूः।
(१) अनेक भार्यावालों के प्रथम परिगृहीता के तीन नामअध्यूढा १ अधिविन्ना २ कृतसापत्निका (कृत सपत्निका, कृतसपत्नका)३ स्त्रो० । (२) नीति के साथ जिस स्त्री से विवाह हो उस स्त्री के दो नाम-पत्नि१ पाणिगृहोतो२ स्त्रो० । (३) दूसरे स्त्री के तीन नाम- सहधर्मिणी १ जाया २ भार्या ३ स्त्रो० । (४) 'दारा' नित्य पुलिङ्ग हैं और बहुवचनांत है । (५) पति पुत्रादि संयुक्त ली के दो नाम- कुटुम्बिनो १ पुरन्ध्री (पुरन्घ्रि) २ स्त्री० । (६) सुचरित्रा स्त्री के चार नाम- सती १ साध्वो २ सुचरित्रा ३ पतिव्रता ४ स्त्री० । (७) जो स्वयं पति को चुनले उसके तीन नाम- स्वयंवरा १ वर्या २ पतिवरा ३ स्त्रो० । (८) कुलाङ्गना के चार नाम कुलजा १ कुलसंपन्ना २ कुलस्त्री ३ कुलपालिका ४ स्त्री० । (९) कन्या के चार नाम-कुमारी १ दारिका २ कन्या ३ दुहिता ४ स्त्री० । (१०)तरुण अवस्थावाली स्त्री के दो नाम-तरुणि१ युवति (युवती) २ स्त्री० । (११) पुत्रवधू के दो नाम-जनी १ वधू २ स्त्रो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org