________________
द्वितीयकाण्डम्
१४५
पशुवर्गः ६.
आत्मघोषोऽथ चटकेः कलविङ्कः स्त्रियां तु सः । चका तदपत्येsपि चटकेरः पुमान् यदि ॥ १८ ॥ दाहः कालकण्ठेsपि कोकोलो द्रोणवायसः । दाक्षाय्यः कथितो गृध्रेऽथ चिल्लाssतायिनौ समौ ॥ १९ ॥ कौवे क्रुइ स्यान्दके कहः सारसे पुष्कराहयः । रथाङ्गश्चक्रवाकः स्यात् कोकश्च कुरेरेस्त्वयम् ||२०|| उत्क्रोशे मार्नेसौकास्तु चक्राङ्गो हंस उज्ज्वलन् । मालः कलहंसोऽपि कादम्बो राजहंसकः ॥२१॥ (१) चटक (ग्राम चटक) पक्षी के दो नाम - चटक १, कलविङ्क २ पु० (२) चटक के स्त्री तथा स्त्री जाति अपत्य का एक नाम - चटका १ स्त्रो० । (३) पुरुष जो अपत्य हो उसका एक नाम - चाटकेर ९ पु० । ( ४ ) धनछूहा (काली चिड़िया) के दो नाम - दात्यूह १, कालकण्ठ २ पु० । (५) काले काक के दो नाम - काकोल १, द्रोण २५० । (६) गीध के दो नाम - दाक्षाय्य: १, गृध्र २ पु० । (७) चोल के दो नाम - चिल्ल १, आतायी: ( आतायिन् ) २ पु० । (८) क्रौंच दो नाम - क्रौञ्च १, क्रुङ् (क्रुञ्च) २ पु० । (९) बक के २५० । (१०) सारस के दो नाम - सारस १, पुष्कराह्वय (पुष्कर) २ पु० । (११) चक्रवाक के तीन नाम - रथाङ्ग १, चक्रवाक २, कोक ३ पु० । (१२) पक्षीविशेष के दो नाम - कुरर १, उत्क्रोश २ पु० । (१३) हंस के तीन नाम - मानसौका ( मानसौकस् ) १, चक्राङ्ग २, हंस ३ पु० । (१४) कलहंस के चार नाम-मराल १, कलहंस २, कादम्ब ३, राजहंस ४ ये श्वेत राजहंस चोच
के
दो
नाम - बक १, कह
१०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org