________________
द्वितीयं काण्डम् १३२ धान्यादिवर्गः ५
कासमर्दनकासारि मखान्नं वारिज फलम् ॥२४॥ कटु वीरा तीव्रशक्तिर्द्व रक्तमरिचे स्त्रियाम् । गुकन्दः कसेरुः स्यात्कशेरुश्च कसेरुकः ॥२५॥ पूपोऽपूपौ पिष्टकोऽपि वाटिकाऽङ्गारकर्पटी । दुग्य क्षोरं पयश्वाऽपि पयस्यं तु भवेदधि ॥२६॥ नव प्रसूते धेनोर्यत् प्रकृत्या स्फुटितं पयः । पीयूष मग्नियोगेन-घनीभूतं किलाटकः ॥२७॥ अपकमेव नश्येत क्षीरेशाकं तु तत्पयः ।
होनं तद् द्रव भागेन तक्रैपिण्ड उदाहृतः ॥२८॥ गोभी २, प्रन्थिगोभी ३, गोभिका ४ स्त्री० ।
हिन्दी-(१) कसोंदी के दो नाम-कासमदन १, कासारि २ पु० । (२) मखाने के दो नाम-मखान्न (मखान) १, वारिज २ नपुं०। (३) लालमिर्च के दो नाम-कटुवीरा १, तीव्रशक्ति २ स्त्री० । (४) केशोर के चार नाम-गुडकन्द १, कसेरु २, कशेरु ३, कसेरुक ४ पु०। (५) पूआ के तीन नाम-पूप १, अपूप २, पिष्टक ३, पु० । (६) वाटी के दो नाम-वाटिका १, अङ्गारकपटो २ स्त्री० । (७) दूध के तोन नाम-दुग्ध १, क्षीर २, पयसू ३ नपुं० । (८) दही के दो नाम-पयस्य १, दधि २ नपुं० । (९) तत्काल व्याई गाय का दूध का एक नाम-पोयुष (खिरसा) १ नपुं० । (१०) रवड़ी का एक नाम-किलाटक १ पु० । (११) छेना का एक नाम-क्षोरशाक १ नपुं० । (१२) दधिसार का (श्रोखण्ड) एक नाम-तक्रपिण्ड १ पुं० नपुं० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org