________________
द्वितीयकाण्डम्
१३०
धान्यादिवर्ग: ५
शितिवारः शितिवरः स्वस्तिकः सुनिषण्णकः ॥ १६ ॥ श्रीवारकः सूचिपत्रः पर्णकः कुक्कुटः शिखी । बिम्बं बिम्बफलं तुण्डी-केरी तुण्डी समाऽसमा ॥ १७ ॥ कर्केटकी पीतपुष्पी कारवेल्लः कठिल्लकः । भिण्डी भिण्डा पुमान् भिण्डः शिम्बिनी शिम्बिके समे ॥ १८ ॥ बार्कुची कलमेषी च शिम्बी तु फलिनी मता । वारिकण्टक शङ्गाटके स्त्री संघाटिका मता ॥ १९ ॥ गृज्जैनं गाजरं क्लीबे पलाण्डु मुखदूषणः ।
.
हिन्दी - ( १ ) सुनिसण्ण (सुसना) के नौ नाम - शितिवार १ शितिवर २, स्वस्तिक ३, सुनिषण्णक ४, श्रीवारक ५ सूचिपत्र ६, पर्णक ७, कुक्कुट ८, शिखी (शिखिन् ) ९, पु० । (२) बिम्ब (तिलकोड) के तान नाम-बिम्ब १, बिम्बफल २ नपुं०, तुण्डिकेरी ३ स्त्री० । (३) गिलोडे का एक नाम - तुण्डी स्त्री० । ( ४ ) किकोडा (कंकोडा) के दो नाम - कर्कोटकी १, पीतपुष्पी २ बी० । (५) करेला के दो नाम - कारवेल्ल १, कठिल्लक २ पु० । (६) भिण्डी के तीन नाम - भिण्डी १, भिण्डा २ स्त्री०, भिण्ड ३ पु० । (७) पहाडी सिम के दो नाम - शिम्बिनी १, शिम्बिका २ स्त्री० । (८) गवारफली के दो नाम - बाकुची १, कालमेषी २ स्त्री० । (९) फली के दो नाम - शिम्बी १, फलिनी २ स्त्री० । (१०) सिंघाडे के तीन नाम-वारिकण्टक १, शृङ्गाटक २ नपुं०, संघाटिका ३, स्त्री० । (११) गाजर के दो नाम -गृञ्जन १, गाजर २ नपुं० । (१२) प्याज (डुंगली) के दो नाम - पलाण्डु १, मुखदूषण २ पुं० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org