________________
द्वितीयकाण्डम्
वनस्पतिवर्गः आद्रक शृङ्गवेरं स्या-दथ शुण्ठी महौषधम् ॥६७॥ कोलकं कृष्णमरिचं मरीचे शिग्रज सिते । श्रेयसी कपिवल्लीच वशिरो गजपिप्पली ॥६८॥ उणं पिप्पली मूलं ग्रन्थिलं चटकाशिरः । कामूलगुणचन्यं चविका गुदजापहम् ॥६९॥ चविकायाः फलं प्राज्ञैः कथ्यते गजपिप्पली । अतिच्छत्रा सितच्छत्राऽवाक्पुष्पी कारवीमिसिः ॥७॥ मधुरा शतपुष्पा च शालेयो वनजो यदि । मिश्रेयोऽसौशीतशितश्छत्रा मधुरिकामिसिः ॥७१॥
शतपुष्पा त्वहिच्छत्रा चित्रके व्यालपाठिनौ । शंगवेर २ नपुं० । (७) सोंठ के दो नाम-शुण्ठी१ स्त्री०, महौषध २ नपुं० । (८) काली मिर्च के दो नाम–कोलक १, कृष्णमरीच (मरीच) २ नपुं० । श्वेत मिर्च के दो नाम-श्वेतमरीच१, शिग्रज २ नपुं० । (१०) गजपिप्पली के चार नाम-श्रेयसो१, कपिवल्ली २ स्त्री०, वशिर३ पु०, गजपिप्पली ४ स्त्री० । (११) पिप्पल के चार नाम-ऊषण१, पिप्पलीमूल २, प्रन्थिल ३, चटकाशिर (स्)४ नपुं० ।
हिन्दी-(१) पिपरामूल के चार नाम-कणामूल १, गुण२, चन्य ३ नपुं०, चविका४ स्त्रो० । (२) शोफ (वरियाली) के सात नाम -अतिच्छत्रा १, सितच्छत्रा२, अवाक्पुष्पी३, कारवी४, मिसि५, मधुरा, शत पुष्पा७ स्त्री० । (३) वनशोफ के छ नाम-शालेय१, मिश्रेय२, शीतशित३ पु०, छत्रा४, मधुरिका५, मिसि६ स्त्री० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org