________________
द्वितीयकाण्डम्
नगरवर्गः २
गृहं स्याद वेश्म भवनं गेहं सद्य च सादनम् । निकेतनमगारं चाssगारं च सदनं तथा ॥ ६ ॥ गृहाः पुंस्यपि भूम्न्येव निकाय्यो निलयाऽऽलयौ । कुटीरो यतिनां गेहं पर्णशालो-टजः कुटी ॥७॥ हैम्यं तु धनिनां वेश्म प्रासादो देवभूभृताम् । स्वस्तिकादीनि चिह्नानि गृहेष्वीश्वरवेश्मनाम् ॥८॥ टं सूतिका गेहूं मण्डपैस्तु जनाश्रयः । वस्त्रनिर्मित गेहं यद् उपकार्योपकारिका ॥ ९ ॥ क्षत्रियाणां स्त्रियावेश्म शुद्धान्तोऽन्तः पुरं तथा । ३, गेह ४, सद्म ( सद्मन्) ५, सादन ६, निकेतन ७, अगार ८, आगार ९, सदन १० नपुं० ( गृह का बहुवचन नित्य पुल्लिङ्ग रहता है ), निकाय्य ११, निलय १२, आलय १३ पु० । (६) तापसों के निवास स्थान के चार नाम - कुटीर १, उंटज २ पु० । पर्णशाला ३, कुटी (कुटि) ४ स्त्री० । (७) धनवानों के घर का एक नाम - हर्म्य १ नपुं० । (८) राजमहल को - 'प्रासाद' कहते हैं ।
हिन्दी - ( १ ) प्रासादभेद में ऐश्वर्यशालियों के भवन विशेष की - स्वस्तिक, सर्वतोभद्र, नन्द्यावर्त, बिच्छन्दक, रुचक, वर्षमान संज्ञाएं होती हैं पु० । (२) सूतिका गृह के दो नामअरिष्टे १, सूतिकागृह २ नपुं० । (३) मण्डप के दो नाम-मण्डप १ जनाश्रय २ पु० । ( ४ ) वस्त्रगृह करपट्टिका (रौटो) को - 'उपकार्या १, उपकारिका' २ कहते हैं स्त्री० । ( ५ ) अन्तःपुर गृह के दो नाम - शुद्धान्त १ पु०, अन्तःपुर २ नपुं० । (६) ऊपर महल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org