________________
६८८ ! आराधना-कथाकोष
श्लोक:-जिनपतिकथितसद्धर्मलेशंश्रितोऽपि । प्रवरनररत्नवंश-प्राप्यगोमायुरुच्चैः । वियुक्तविपुलतरसुखानि प्राप्तवान् मुक्तिलक्ष्मी । तदिहकुरुत भव्याः सारजैनेन्द्रधर्मं ।।१०२।। इति कथाकोशे रात्रिभोजन । परित्यागफळ वर्णन । श्रीप्रितिकर त्या स्वामीन । संक्षेपेन दृष्टांत कथा ॥१०३॥ पुढे कथा अनुसार । श्रोता श्रवणी अत्यादर । तुर्यदानमहाविस्तार । श्रद्धा भक्ति सप्तप्रकार ।
मोक्षमंदिर अनुक्रमे ॥१०४॥ श्लोकः-श्रीमत्तीर्थंक रत्वान् वृषभादीन् जगद्गुरून् । शुभां तां प्रियकारिण्याः पात्रदानकथां ब्रुवे ॥१०५।। प्रथम नमु जिनदेवा । वृषभादि तोचि विसावा । जगद्गुरू जीवा विसावा । पुण्याचा ठेवा कथा सांगु ।।१०६।। सम्यक्दर्शन सद्ज्ञान । परिग्रह चारित्र भान । कथा गुरूपादुकी नमन । मोक्षकारण तुर्यभुक्ती ।।१०७।। आहार औषध सिद्धान्त । चार दान पूर्व ग्रंथात । पूर्वाचायें कथिली युक्त । कथा कथित बीजचंद्र ।।१०८।। एवं दान सिद्धान्त शास्त्री । देवोनिया उत्तम पात्री : सर्व सुख जगत्त्रयी । मोक्ष अस्त्री अनुक्रमेण ।।१०९।। वटबीज ते रतिप्राय । भूमि विस्तारे दीर्घच्छाय । पंथिका विश्राम पक्षीय । तत् प्राप्त होय यथासुख ॥११०॥ एकच असे ते विहीर । मोट लाउनी काढती नीर । नानाप्रकारे ते तरुवर । मिष्ट अपार ते रसिक ॥१११॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org